________________
गुत्तरोववातिया ॥ सोहम्मीसाणदेवाणं केरिसगा पुग्गला उस्सासत्ताए परिणमंति?, गोयमा! जे पोग्गला इहा कंता जाव ते तेसिं उस्सासत्ताए परिणमंति जाव अणुत्तरोववातिया, एवं आहारत्ताएवि जाव अणुत्तरोववातिया ॥ सोहम्मीसाणदेवाणं कति लेस्साओ पण्णत्ताओ?, गोयमा! एगा तेउलेस्सा पण्णत्ता । सणंकुमारमाहिदेसु एगा पम्हलेस्सा, एवं बंभलोगेवि पम्हा, सेसेसु एक्का सुक्कलेस्सा, अणुत्तरोववातियाणं एक्का परमसुक्कलेस्सा । सोहम्मीसाणदेवा किं सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी?, तिपिणवि, जाव अंतिमगेवेजा देवा सम्मदिट्ठीवि मिच्छादिट्ठीवि सम्मामिच्छादिट्ठीवि, अणुत्तरोववातिया सम्मदिट्ठी णो मिच्छादिट्ठी णो सम्मामिच्छादिट्ठी॥ सोहम्मीसाणा किं णाणी अण्णाणी?, गोयमा! दोवि, तिण्णि णाणा तिण्णि अण्णाणा णियमा जाव गेवेजा, अणुत्तरोववातिया नाणी नो अण्णाणी तिण्णि णाणा णियमा। तिविधे जोगे दुविहे उवयोगे सव्वेसिं जाव अणुत्तरा ॥ (सू० २१५) 'सोहम्मीसाणेसु ण'मित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्विमानपृथ्वी 'कियत्' किंप्रमाणा बाहल्येन प्रज्ञप्ता?, गौतम ! सप्तविंशतिर्योजनशतानि बाहल्येन प्रज्ञप्ता, एवं शेषसूत्राण्यपि भावनीयानि, नवरं सनत्कुमारमाहेन्द्रयोः षड्विंशतिर्योजनशतानि । वक्तव्यानि, ब्रह्मलोकलान्तकयोः पञ्चविंशतिः, महाशुक्रसहस्रारयोश्चतुर्विशतिः, आनतप्राणतारणाच्युतकल्पेषु त्रयोविंशतिः, अवेयकेषु | द्वाविंशतिः, अनुत्तरविमानेष्वैकविंशतिर्योजनशतानि ॥ सम्प्रति विमानानामुच्चैस्त्वपरिमाणं प्रतिपिपादयिषुराह-सोहम्मीसाणेसु
जी०६७
Jain Education intekel
For Private
Personal Use Only
+hinelibrary.org