SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Jain Education पल्योपमं वाह्यायां सातिरेकचतुर्भागपल्योपमं तथाऽभ्यन्तरिकायां पर्षदि देवीनां सातिरेकं चतुर्भागपल्योपमं मध्यमिकायां चतुर्भागपल्योपमं बाह्यायां देशोनं चतुर्भागपल्योपमं शेषं प्राग्वत् । "कहि णं भंते! उत्तरिहाणं पिसायाणं भोमेज्जा नगरा पण्णत्ता ?, कहि णं भंते! उत्तरिल्ला पिसाया देवा परिवसंति ?, गोयमा ! जंबुद्दीवे दीवे जहेव दाहिणिल्लाणं वत्तब्वया तव उत्तरिल्लाणंपि, नवरं मन्दरस्स उत्तरेणं, महाकाले इत्थ पिसाइंदे पिसायराया परिवसति जाव विहरति" पाठसिद्धं, पर्षद्वक्तव्यताऽपि कालवत्, "एवं जहा पिसायाणं तहा भूयाणवि जाव गंधव्वाणं नवरं इंदेसु नाणत्तं भाणियव्वं, इमेण विहिणा-भूयाणं सुरूबपढिरुवा, जक्खाणं पुण्णभद्दमाणिभद्दा, रक्खसाणं भीममहाभीमा, किंनराणं किंनरकिंपुरिसा, किंपुरिसाणं सप्पुरिसमहापुरिसा, महोरगाणं अइकाय महाकाया, गंधव्वाणं गीयरईगीयजसा - 'काले य महाकाले सुरुवपडिवपुण्णभद्दे य । अमरवइमाणिभद्दे भीमे य तहा महाभीमे ॥ १ ॥ किंनरकिंतुरिसे खलु सम्पुरिसे खलु तहा महापुरिसे । अइकायमहाकाए गीयरई चेत्र गीयजसे || २ ||" सुगमम्, पर्षद्वक्तव्यताऽपि कालवन्निरउन्तरं वक्तव्या यावद्गीतयशसः ॥ तदेवमुक्ता वानमन्तरवक्तव्यता सम्प्रति ज्योतिष्काणामाह कहि णं भंते! जोइसियाणं देवाणं विमाणा पण्णत्ता ? कहि णं भंते! जोतिसिया देवा परिवसंति ?, गोमा ! उप दीवसमुद्दाणं इमीसे रयणप्पभाए पुढवीए वहुसमरमणिजातो भूमिभागातो सत्तउए जोयणसते उ उप्पतित्ता दसुत्तरसया जोयणबाहल्लेणं, तत्थ णं जोइसियाणं देवाणं तिरियमसंखेजा जोतिसियविमाणावाससत सहस्सा भवतीतिमक्खायं, ते णं विमाणा अद्धकविकसं ठाणसंठिया एवं जहा ठाणपदे जाव चंदमसूरिया य तत्थ णं जोतिसिंदा जोतिसरायाणो For Private & Personal Use Only 4444 w.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy