SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ - - ३ प्रतिपत्ती देवाधि कारः उद्देशः१ सू०१२१ - - श्रीजीवा- गरावाससयसहस्सा भवंतीतिमक्खायं, ते णं भोमेजनगरा बाहिं वट्टा जो ओहिओ भोमेजनगरवण्णतो सो भाणियब्बो जाव पडि- जीवाभि रुवा, एत्थ णं पिसायाणं भोमेजनगरा पण्णत्ता, तत्थ णं बहवे पिसाया देवा परिवसंति महिडिया जहा ओहिया जाव विहरंति" सु- मलयगि- गमं, “कालमहाकाला य एत्थ दुवे पिसाइंदा पिसायरायाणो परिवसंति महिडिया जाव विहरंति, कहि णं भंते! दाहिणिल्लाणं पिसारीयावृत्तिःयाणं भोमेजा नगरा० बाहिं वट्टा जो ओहिओ भोमेजनगरवण्णतो सो भाणियब्वो जाव पडिरूवा, एत्थ णं पिसायाणं भोमेजनगरा पण्णत्ता । कहि णं भंते ! दाहिणिल्ला पिसाया देवा परिवसंति ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयण- ॥१७३॥ प्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहलस उवरिं एगं जोयणसयं ओगाहेत्ता हेट्ठावि एगं जोयणसयं वजेत्ता मज्झे * अट्ठसु जोयणसएसु एत्थ णं दाहिणिल्लाणं पिसायाणं देवाणं भोमेज्जा नगरा पण्णत्ता, तत्थ णं बहवे दाहिणिल्ला पिसाया देवा परिव संति महिडिया जाव विहरंति, काले य तत्थ पिसाइंदे पिसायराया परिवसति महिडिए जाव पभासेमाणे, से णं तत्थ तिरियमसंखेजाणं भोमेजनगरावाससयसहस्साणं चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं दाहिणिलाणं वाणमन्तराणं देवाणं देवीण य आहेवचं जाव विहरति” पाठसिद्धं ॥ सम्प्रति पर्षनिरूपणार्थमाह-कालस्स णं भंते ! पिसायइंदस्स पिसायरन्नो कति परिसाओ पपणत्ताओ?, गोयमा ! तिण्णि परिसाओ पण्णत्ताओ, तंजहा-ईसा तुडिया दढरहा अभितरिया ईसा' इत्यादि सर्व प्राग्वत् , नवरमत्राभ्यन्तरिकायामष्टौ देवसहस्राणि मध्यमिकायां दश देवसहस्राणि बाह्यायां द्वादश देवसहस्राणि, तथाऽभ्यन्तरिकायां पर्षदि एकं देवीशतं मध्यमिकायामप्येकं देवीशतं बाह्यायामप्येकं देवीशतं, अभ्यन्तरिकायां पर्षदि देवानां स्थितिर पल्योपमं मध्यमिकायां देशोनमर्द्ध ! - ॥१७३॥ Jain Education in For Private Personal use only WDainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy