________________
ANSAROCCES
जनमवगाहस्ततोऽर्थात्पञ्चनवतिगव्यूतपर्यन्ते एक गव्यूत पञ्चनवतिधनु:पर्यन्ते एकं धनुरित्यादि लब्धम् ॥ सम्प्रत्युत्सेधमधिकृत्याह'लवणे णं भंते ! समुद्दे' इत्यादि, लवणो भदन्त ! समुद्रः ‘कियत्' कियन्ति योजनानि उत्सेधपरिवृड्या प्रज्ञाः ?, एतदुक्तं भवति-जम्बूद्वीपवेदिकान्ताल्लवणसमुद्रवेदिकान्ताच्चारभ्योभयतोऽपि लवणसमुद्रस्य कियत्या कियत्या मात्रया कियन्ति योजनानि यावदुत्सेधपरिवृद्धिः?, भगवानाह-गौतम! 'लवणस्स णं समुदस्से'त्यादि, इह निश्चयतो लवणसमुद्रस्य जम्बूद्वीपवेदिकातो
लवणसमुद्रवेदिकातच समतले भूभागे प्रथमतो जलवृद्धिरङ्गुलसहयेयभागः, समतलमेव भूभागमधिकृत्य प्रदेशवृद्धवा जलवृद्धिः पक्रमेण परिवर्द्धमाना तावदवसेया यावदुभयतोऽपि पञ्चनवतियोजनसहस्रपर्यन्ते सप्त शतानि, ततः परं मध्यदेशभागे दश-12
योजनसहस्रविस्तारे षोडश योजनसहस्राणि, इह तु पोडशयोजनसहस्रप्रमाणाया: शिखायाः शिरसि उभयोश्च वेदिकान्तयोर्मूले
दवरिकायां दत्तायां यदपान्तराले किमपि जलरहितमाकाशं तदपि करणगत्या तदाभाव्यमिति स जलं विवक्षित्वाऽधिकृतमुच्यतेमालवणस्य समुद्रस्योभयतो जम्बूद्वीपवेदिकान्तालवणसमुद्रवेदिकान्ताच पञ्चनवति प्रदेशान गत्वा पोडश प्रदेशा उत्सेधपरिवृद्धिः प्रज्ञता,
पञ्चनवति वालाग्राणि गत्वा पोडश वालाग्राणि, एवं यावन् पञ्चनवति योजनसहस्राणि गत्वा षोडश योजनसहस्राणि, अत्रेदयं त्रैराशिकभावना-पञ्चनवतियोजनसहस्रातिक्रमे पोडश योजनसहस्राणि जलोत्सेधस्तत: पञ्चनवतियोजनातिकमे क उत्सेधः ?,
राशित्रयस्थापना-९५०००।१६०००।९५। अत्रादिमध्ययो राइयोः शून्यत्रिकस्यापवर्तना ९५।१६।९५, ततो मध्यमराशेः षोडशलक्षणस्यान्त्येन पश्चनवतिलक्षणेन गुणने जातानि पञ्चदश शतानि विंशत्यधिकानि १५२०, एपामादिराशिना पञ्चनवतिलक्षणेन भागे हते लब्धानि पोडश योजनानि, उक्तश्च-पंचाणउइसहस्से गंतूणं जोयणाणि उभओवि । उस्सेहेणं लवणो सोलससाहस्सिओ
Jain Education in
For Private Personal Use Only
Mainelibrary.org