________________
प्रतिपत्ती | मनुष्या० वनखण्डा
धि
उद्देशः१
श्रीजीवा- ललंति कीडंति मोहंति पुरा पोराणाणं सुचिण्णाणं सुपरिवंताणं मुभाणं कंताणं कम्माणं जीवाभि० कल्लाणं फलवित्तिविसेसं पचणुभवमाणा विहरंति ॥ (मू०१२७) मलयगि- 'तस्स णं वणसंडस्से'यादि, तस्य णमिति वाक्यालङ्कारे वनखण्डस्य मध्ये तत्र तत्र देशे तस्यैव देशस्य तत्र तत्रैकदेशे 'बहुईओ' रीयावृत्तिः । इति बह्वयः 'खुड्डा खुड्डियाओ' इति क्षुल्लिकाः क्षुल्लिका लघवो लघव इत्यर्थः, 'वाप्यः' चतुरस्राकाराः 'पुष्करिण्यः' वृत्ताकाराः ॥ १९७॥
अथवा पुष्कराणि विद्यन्ते यासु ताः पुष्करिण्यः 'दीर्घिकाः' सारिण्यस्ता एव वक्रा गुञालिकाः, बहूनि केवलकेवलानि पुष्पावकीर्णकानि सरांसि, सूत्रे स्त्रीलं प्राकृतत्वात् , बहूनि सरांसि एकपलया व्यवस्थितानि सर:पतिस्ता बह्वयः सर:पतयः, तथा येषु सरस्सु पतथा व्यवस्थितेषु कूपोदकं प्रणालिकया संचरति सा सर:सर:पतिस्ता बह्वयः सर:सर:पतयः, तथा बिलानीव बिलानि-कूपास्तेषां पङ्कयो बिलपतयः, एताश्च सर्वा अपि कथम्भूताः ? इत्याह-'अच्छा' स्फटिकवदहिर्निर्मलप्रदेशा: 'श्लक्ष्णाः' श्लक्ष्णपुद्गलनिपादितबहिःप्रदेशाः, तथा रजतमयं-रूप्यमयं कूलं यासां ता रजतमयकूला:, तथा समं-अग"सद्भावतोऽविषमं तीरं तीरावर्तिजलापूरितं स्थानं यासां ता: समतीराः, तथा वनमया: पाषाणा यासां ता वज्रमयपाषाणा:, तथा तपनीयं-हेमविशेषस्तपनीयं-तपनी
यमयं तलं-भूमितलं यासां तास्तपनीयतलाः, तथा 'सुवण्णसुज्झरययवालुयाओ' इति सुवर्ण-पीतकान्तिहेम सुज्झं-रूप्यविशेषः । द्र रजतं-प्रतीतं तन्मय्यो वालुका यासु ताः सुवर्णसुज्झरजतवालुकाः, 'वेरुलियमणिफालिहपडलपच्चोयडाओ यत्ति वैडूर्यमणिममायानि स्फाटिकपटलमयानि प्रत्यवतटानि तटसमीपवर्तिनोऽत्युन्नतप्रदेशा यासां ता वैदूर्यमणिस्फटिकपटलप्रत्यवतटाः 'सुहायारासु-।
उत्तारा' इति सुखेनावतारो-जलमध्ये प्रवेशनं यासु ताः स्ववतारा: तथा सु-सुखेन उत्तारो-जलमध्यादहिर्विनिर्गमनं यासु ताः
CACCIENCO900CCCC
॥१९७॥
Jain Education in
For Private Personel Use Only
jainelibrary.org