SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्ती | मनुष्या० वनखण्डा धि उद्देशः१ श्रीजीवा- ललंति कीडंति मोहंति पुरा पोराणाणं सुचिण्णाणं सुपरिवंताणं मुभाणं कंताणं कम्माणं जीवाभि० कल्लाणं फलवित्तिविसेसं पचणुभवमाणा विहरंति ॥ (मू०१२७) मलयगि- 'तस्स णं वणसंडस्से'यादि, तस्य णमिति वाक्यालङ्कारे वनखण्डस्य मध्ये तत्र तत्र देशे तस्यैव देशस्य तत्र तत्रैकदेशे 'बहुईओ' रीयावृत्तिः । इति बह्वयः 'खुड्डा खुड्डियाओ' इति क्षुल्लिकाः क्षुल्लिका लघवो लघव इत्यर्थः, 'वाप्यः' चतुरस्राकाराः 'पुष्करिण्यः' वृत्ताकाराः ॥ १९७॥ अथवा पुष्कराणि विद्यन्ते यासु ताः पुष्करिण्यः 'दीर्घिकाः' सारिण्यस्ता एव वक्रा गुञालिकाः, बहूनि केवलकेवलानि पुष्पावकीर्णकानि सरांसि, सूत्रे स्त्रीलं प्राकृतत्वात् , बहूनि सरांसि एकपलया व्यवस्थितानि सर:पतिस्ता बह्वयः सर:पतयः, तथा येषु सरस्सु पतथा व्यवस्थितेषु कूपोदकं प्रणालिकया संचरति सा सर:सर:पतिस्ता बह्वयः सर:सर:पतयः, तथा बिलानीव बिलानि-कूपास्तेषां पङ्कयो बिलपतयः, एताश्च सर्वा अपि कथम्भूताः ? इत्याह-'अच्छा' स्फटिकवदहिर्निर्मलप्रदेशा: 'श्लक्ष्णाः' श्लक्ष्णपुद्गलनिपादितबहिःप्रदेशाः, तथा रजतमयं-रूप्यमयं कूलं यासां ता रजतमयकूला:, तथा समं-अग"सद्भावतोऽविषमं तीरं तीरावर्तिजलापूरितं स्थानं यासां ता: समतीराः, तथा वनमया: पाषाणा यासां ता वज्रमयपाषाणा:, तथा तपनीयं-हेमविशेषस्तपनीयं-तपनी यमयं तलं-भूमितलं यासां तास्तपनीयतलाः, तथा 'सुवण्णसुज्झरययवालुयाओ' इति सुवर्ण-पीतकान्तिहेम सुज्झं-रूप्यविशेषः । द्र रजतं-प्रतीतं तन्मय्यो वालुका यासु ताः सुवर्णसुज्झरजतवालुकाः, 'वेरुलियमणिफालिहपडलपच्चोयडाओ यत्ति वैडूर्यमणिममायानि स्फाटिकपटलमयानि प्रत्यवतटानि तटसमीपवर्तिनोऽत्युन्नतप्रदेशा यासां ता वैदूर्यमणिस्फटिकपटलप्रत्यवतटाः 'सुहायारासु-। उत्तारा' इति सुखेनावतारो-जलमध्ये प्रवेशनं यासु ताः स्ववतारा: तथा सु-सुखेन उत्तारो-जलमध्यादहिर्विनिर्गमनं यासु ताः CACCIENCO900CCCC ॥१९७॥ Jain Education in For Private Personel Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy