SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः धि० रत्तं तित्थाणकरणसुद्धं मधुरं समं सुललियं सकुहरगुंजंतवंसतंतीसुसंपउत्तं तालसुसंपउत्तं ताल- ३ प्रतिपत्तौ समं (रयसुसंपउत्तं गहसुसंपउत्तं) मणोहरं मउयरिभियपयसंचारं सुरभि सुणति वरचारुरूवं मनुष्या० दिव्वं नटं सज गेयं पगीयाणं, भवे एयारूवे सिया?, हंता गोयमा! एवंभूए सिया॥ (सू० १२६) वनपण्डा'तीसे णं जगतीए' इत्यादि, तस्या णमिति पूर्ववत् जगत्या उपरि पद्मवरवेदिकाया बहिर्वती प्रदेश: 'तत्र' तस्मिन् णमिति पूर्ववत् , महानेको वनपण्डः प्रज्ञप्तः, अनेकजातीयानामुत्तमानां महीरहाणां समूहो वनषण्डः, आह च मूलटीकाकारः-'एगजाई- उद्देशः १ सापहिं रुक्खेहिं वणं अणेगजाईएहिं उत्तमेहिं रुक्खेहि वणसंडे' इति, स चैकैको देशोने द्वे योजने विष्कम्भतो जगतीसमक: 'परिक्षेपण। सू०१२६ परिरयेण । कथम्भूतः? इत्याह-'किण्हे' इत्यादि, इह प्रायो वृक्षाणां मध्यमे वयसि वर्तमानानि पत्राणि नीला (कृष्णा)नि तद्योगाद् वनखण्डोऽपि कृष्णः, न चोपचारमात्रात्कृष्ण इति व्यपदेश: किन्तु तथाप्रतिभासनात् , तथा चाह–'कृष्णावभासः' यावति भागे कृष्णानि पत्राणि सन्ति तावति भागे स वनखण्डः कृष्णोऽवभासतेऽतः कृष्णोऽवभासो यस्यासौ कृष्णावभासः, तथा हरितत्वमति-18 क्रान्तानि कृष्णत्वमसंप्राप्तानि पत्राणि नीलानि तद्योगाद् वनखण्डोऽपि नीलः, न चैतदप्युपचारमात्रेणोच्यते किन्तु तथाऽवभासात् , तथा चाह-नीलावभासः, समास: प्राग्वत् , यौवने तान्येव पत्राणि किशलयत्वं रक्तत्वं चातिक्रान्तानि ईषद्धरितालाभानि पाण्डूनि सन्ति हरितानीत्युपदिश्यन्ते, ततस्तद्योगाद्वनपण्डोऽपि हरितः, न चैतदुपचारमात्रं, किन्तु तथाप्रतिभासोऽप्यस्ति तथा चाह-हरिता|वभासः, तथा बाल्यादतिक्रान्तानि वृक्षाणां पत्राणि शीतानि भवन्ति ततस्तद्योगाद् वनषण्डोऽपि शीतः, न चासौ न गुणत: किन्तु ॥ १८६॥ गुणत एव, तथा चाह–'शीतावभासः' अधोभागवत्तिनां व्यन्तराणां देवानां देवीनां च तद्योगे शीतवातसंस्पर्शः ततः स शीतो Jain Education in For Private & Personel Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy