________________
भगवानाह-गौतम! मनोज्ञाः शब्दा मनोज्ञानि रूपाणि मनोज्ञा गन्धा मनोज्ञा रसा: मनोज्ञाः स्पर्शाः एवरूपं सातसौख्यं प्रत्यनु-है। भवन्तो विहरन्ति, एवं तावद्वाच्यं यावद्वैवेयकदेवाः, 'अणुत्तरोववाइयाण मित्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम ! अनुत्तराः शब्दा यावदनुत्तराः स्पर्शाः इत्येवंरूपं सातसौख्यं प्रत्यनुभवन्तो विहरन्ति ।। साम्प्रतमृद्धिप्रतिपादनार्थमाह-'सोहम्मी'त्यादि, सौधर्मशानयोर्भदन्त ! कल्पयोर्देवाः कीदृशा ऋद्ध्या प्रज्ञप्ता:?, भगवानाह-गौतम ! महर्द्धिका यावन्महानुभागाः, अमीषां पदानां व्याख्यान पूर्ववत्, एवं तावद्वक्तव्यं यावदनुत्तरोपपातिका देवाः ॥ सम्प्रति विभूषाप्रतिपादनार्थमाह
सोहम्मीसाणा देवा केरिसया विभूसाए पण्णत्ता?, गोयमा! दुविहा पण्णत्ता, तंजहा-वेउब्वियसरीरा य अवेउब्वियसरीरा य, तत्थ णं जे ते वेउव्वियसरीरा ते हारविराइयवच्छा जाव दस दिसाओ उज्जोवेमाणा पभासेमाणा जाव पडिरूवा, तत्थ णं जे ते अवेउब्बियसरीरा ते णं आभरणवसणरहिता पगतित्था विभूसाए पण्णत्ता ॥ सोहम्मीसाणेसु णं भंते! कप्पेसु देवीओ केरिसियाओ विभूसाए पण्णत्ताओ?, गोयमा! दुविधाओ पण्णत्ताओ, तंजहा-वेउब्वियसरीराओ य अवेउब्वियसरीराओ य, तत्थ णं जाओ वेउब्वियसरीराओ ताओ सुवण्णसहालाओ सुवण्णसद्दालाई वत्थाई पवर परिहिताओ चंदाणणाओ चंदविलासिणीओ चंदद्धसमणिडालाओ सिंगारागारचारुवेसाओ संगय जाव पासातीयाओ जाव पडिरूवा, तत्थ णं जाओ अवेउब्वियसरीराओ ताओ णं आभरणवसणरहियाओ पगतित्थाओ विभूसाए पण्णत्ताओ,
ned
For Private Personal Use Only
Uplainelibrary.org