________________
श्रीजीवाजीवाभि०
मलयगियावृत्तिः
॥ ४२१ ॥
Jain Education
र्याप्ता अनन्तगुणाः प्रतिवाद के कनिगोदमनन्तानां जीवानां भावात्, तेभ्यः सामान्यतो बादराः पर्याप्ता विशेषाधिकाः, बादरतेजस्कायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात्, तेभ्यो बादरवनस्पतिकायिका अपर्याप्तका असङ्ख्येयगुणा एकैकपर्याप्तवादरवनस्पतिकायिक निगोदनिश्रयाऽसयानामपर्याप्तवादर वनस्पतिकायिकनिगोदानामुत्पादात्, तेभ्यः सामान्यतो वादरा अपर्याप्ता विशेषाधिका बादरतेजस्कायिकादीनामपर्याप्तानां तत्र प्रक्षेपात् तेभ्यः पर्याप्ता पर्याप्तविशेषणरहिताः सामान्यतो बादरा विशेषाधिकाः बादरपर्याप्ततेजस्कायिकादीनामपर्याप्तानां तत्र प्रक्षेपात् ॥ तदेवं गतानि बादराश्रितानि पञ्चात्पबहुत्वानि, सम्प्रति सूक्ष्मबादरसमुदायगतानि पञ्चा ल्पबहुत्वान्यभिधित्सुराह - 'एएसि णमित्यादि, इह प्रथमं बादरगतमल्पबहुत्वं तत्सूक्ष्मगताल्पबहुत्वपञ्चके यत्प्रथम मल्पबहुलं तद्वद् भावनीयं यावत् सूक्ष्मनिगोदचिन्ता, तदनन्तरं बादरवनस्पतिकायिका अनन्तगुणाः प्रतिवादर निगोदमनन्तानां जीवानां भावात्, तेभ्यो बादरा विशेषाधिका बादरतेजस्कायिकादीनामपि तत्र प्रक्षेपात् तेभ्यः सूक्ष्मवनस्पतिकायिका असङ्ख्येयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसयेयगुणत्वात्, तेभ्यः सामान्यतः सूक्ष्मा विशेषाधिकाः सूक्ष्मतेजस्कायिकादीनामपि तत्र प्रक्षेपात् ॥ गत | मेकमल्पबहुत्वमिदानीमेतेषामेवापर्याप्तानां द्वितीयमाह - 'एएसि ण' मित्यादि, सर्वस्तोका वादरत्रसकायिका अपर्याप्ताः, ततो बादरतेजस्कायिकबादरवनस्पतिकायिकबादर निगोद बादरपृथिवीकायिकवादाप्कायिकवादवायुकायिका: पर्याप्ताः क्रमेण यथोत्तरमसङ्ख्येयगुणाः, अत्र भावना बादरगताल्पबहुत्खपञ्चके यद्वद् द्वितीयमपर्याप्त विषयमल्पबहुत्वं तद्वद् भावनीया, ततो बादरवायुका यि केभ्योऽपर्या तेभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असङ्ख्येयगुणाः, अतिप्रभूतासङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्मपृथिवीकायिकसूक्ष्मा• कायिक सूक्ष्मवायुकायिकसूक्ष्म निगोदा यथोत्तरमसङ्ख्येयगुणाः, अत्र भावना सूक्ष्मात्पबहुत्ववद्भावनीया, पञ्चके यद्वितीयाल्पबहुत्वं त
For Private & Personal Use Only
५ प्रतिपत्ती
सूक्ष्मचादराद्यल्प
बहु
उद्देशः २ सू० २३७
॥ ४२१ ॥
w.jainelibrary.org