________________
श्रीजीवाजीवाभि०
मलयगिरीयावृत्तिः
॥ १८१ ॥
Jain Education In
परस्पर संपर्कवशतः 'पझंझमाणा पझंझमाणा' इति शब्दायमानानि शब्दायमानानि 'उदारेण' स्फारेण शब्देनेति योग:, स च ७ ३ प्रतिपत्तौ स्फारशब्दो मनः प्रतिकूलोऽपि भवति तत आह- 'मनोज्ञेन' मनोऽनुकूलेन, तच्च मनोऽनुकूलत्वं लेशतोऽपि स्यादत आह- 'मनोहरण' मनांसि श्रोतॄणां हरति - आत्मवशं नयतीति मनोहरः, 'लिहादे'राकृतिगणत्वादच्प्रत्ययः, तेन तदपि मनोहरत्वं कुत: ? इत्याहकर्णमनो निर्वृतिकरेण - 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन' मिति वचनाद् हेतौ तृतीया, ततोऽयमर्थः - यतः श्रोतृकर्णयोर्मनसश्च निर्वृतिकरः - सुखोत्पादकस्ततो मनोहरस्तेन, इत्थम्भूतेन शब्देन तान् प्रत्यासन्नान् प्रदेशान् 'सर्वतः' दिक्षु 'समन्ततः' विदिक्षु आपूरयन्ति शत्रन्तस्य शाविदं रूपं तत एव 'श्रिया' शोभयाऽतीव उपशोभमानानि उपशोभमानानि तिष्ठन्ति ॥ 'तीसे ण' मित्यादि, तस्याः पद्मवरवेदिकायास्तत्र तत्र देशे २ 'तहिं तहिं' इति तस्यैव देशस्य तत्र तत्रैकदेशे, एतावता किमुक्तं भवति ? - यत्र देशे एकस्तत्रान्येऽपि विद्यन्त इति, बहवे 'हयसंघाडा' हययुग्मानि सङ्घाटशब्दो युग्मवाची यथा साधुसङ्घाट इत्यत्र, एवं गजनरकिंनरकिंपुरुषमहोरगगन्धर्ववृषभसङ्घाटा अपि वाच्याः, एते च कथम्भूता: ? इत्याह- 'सव्वरयणामया' सर्वासना रत्नमया: 'अच्छा' आकाशस्फटिकवदतिस्वच्छाः 'जाव पडिरुवा' इति यावत्करणात् 'सण्हा लण्हा घट्टा मठ्ठा' इत्यादिविशेषणकदम्बकपरिग्रहस्तच्च प्राग्वत् । एते च सर्वेऽपि यसवाटादयः सङ्घाटाः पुष्पावकीर्णका उक्ताः सम्प्रत्येतेषामेव हयादीनां पङ्कयादिप्रतिपादनार्थमाह-- ' एवं पंतीओ वीहीओ एवं मिहुणगा' इति यथाऽमीषां हयादीनामष्टानां सङ्काटा उक्तास्तथा पङ्कयोऽपि वक्तव्या वीथयोऽपि मिथुनकानि च तानि चैवम्— 'तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे देसे तहिं तहिं बहुयाओ हयपतीओ गयपतीओ' इत्यादि, नवरमेकस्यां दिशि या श्रेणिः सा पतिरभिधीयते, उभयोरपि पार्श्वयोरेकैक श्रेणिभावेन यच्छ्रेणिद्वयं सा वीथी, एते च वीथी
For Private & Personal Use Only
मनुष्या० पद्मवरवे
दिकाव०
| उद्देशः १
[सू० १२६
॥ १८१ ॥
jainelibrary.org