SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ A पतिसङ्घाटा हयादीनां पुरुषाणामुक्ताः, साम्प्रतमेतेषामेव हयादीनां स्त्रीपुरुषयुग्मप्रतिपादनाथै 'मिहुणाई' इत्युक्तम् , उक्तेनैव प्रकारेणार ह्यादीनां मिथुनकानि स्त्रीपुरुषयुग्मरूपाणि वाच्यानि, यथा 'तत्थ तत्थ तहिं २ देसे देसे बहूई हयमिहुणाई गयमिहुणाई' इत्यादि । *'तीसे ण'मित्यादि, तस्यां णमिति पूर्ववत् पद्मवरवेदिकायां तत्र तत्र देशे २ 'तहिं २' इति तस्यैव देशस्य तत्र तत्रैकदेशे, अत्रापि 'तत्थ २ देसे २ तहिं २' इति वदता यत्रैका लता तत्रान्या अपि बढ्यो लताः सन्तीति प्रतिपादितं द्रष्टव्यं, 'बहुयाओ पउमलयाओ' इत्यादि, बह्वयः 'पद्मलताः' पद्मिन्यः 'नागलताः' नागा-द्रुमविशेषाः त एव लतास्तिर्यकशाखाप्रसराभावात् नागलताः, एवमशोकलताश्चम्पकलता वणलताः, बणा:-तरुविशेषाः, वासन्तिकलता अतिमुक्तकलताः कुन्दलता: श्यामलताः, कथम्भूता एता:?: इत्याह-नित्यं सर्वकालं षट्स्वपि ऋतुवित्यर्थः 'कुसुमिताः' कुसुमानि-पुष्पाणि संजातान्याखिति कुसुमिताः, तारकादिदर्शना|दितप्रत्ययः, एवं नित्यं मुकुलिताः, मुकुलानि नाम कुड्मलानि कलिका इत्यर्थः नित्यं 'लवइयाओ' इति पल्लविताः, नित्यं 'थवइयाओ' इति स्तबकिताः, नित्यं 'गुम्मियाओ' इति गुल्मिता:, स्तबकगुल्मौ गो(गु)च्छविशेषा, नित्यं गुच्छाः, नित्यं यमलं नाम समानजातीययोतयोर्युग्मं तत्संजातमास्विति यमलिताः, नियं 'युगलिताः' युगलं सजातीयविजातीययोर्लतयोर्द्वन्द्वं, तथा 'नित्यं सर्वकालं फल-IP भारेण नता-ईपन्नता नित्यं प्रणता-महता फलभारेण दूरं नताः, तथा नित्यं 'सुविभक्ते'त्यादि सुविभक्तिकः-सुविच्छित्तिकः प्रतिवि-18 शिष्टो मञ्जरीरूपो योऽवतंसकस्तद्धरा:-तद्धारिण्यः । एष सर्वोऽपि कुसुमितत्वादिको धर्म एकैकस्या एकैकस्या लताया उक्तः, साम्प्रतं कासाञ्चिल्लतानां सकलकुसुमितत्वादिधर्मप्रतिपादनार्थमाह-निच्चं कुसुमियमउलियलवइयथवइयगुलइयगोच्छि यविणमियपहणमियसुविभत्तपडिमंजरिवडंसगधरीउ' एताश्च सर्वा अपि लता एवंरूपाः, किंरूपा: ? इत्याह-सव्वरयणामईओ' सर्वासना CANCELCASCACANCECAUCROCOM लभारेण दूर पि कुसुमित उलियलवर Jhin Education For Private Personal Use Only Lhowjainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy