SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥३७५॥ SAAMACHAR अत्रापि प्रथयितुमशक्ति: उभयकारणजन्यस्य कार्यस्यैकतरस्यापि कारणस्याभावेऽभावात् । तृतीयसूत्रे बाह्यान् पुद्गलान् पर्यादाय बालमच्छित्त्वाऽभित्त्वेति विशेषः । चतुर्थे बाह्यान् पुद्गलानादाय बालं छित्त्वा भित्त्वेति विशेषः, अत्र प्रथयितुं प्रभुरिति वक्तव्यं, कारणसामग्यस्य सम्भवात् , तं च ग्रन्थि छद्मस्थो मनुष्यो न जानाति न पश्यति, किमुक्तं भवति ?-स बालोऽन्यो वा तटस्थः पुरुषोऽन|तिशयी न जानाति ज्ञानेन न पश्यति चक्षुषा 'एवं खलु सुहुमं च णं गढेजा' एवं खलु सूक्ष्मं देवो प्रथयेत् ।। एवं बालदीर्घ इस्वीकरणविषयाण्यपि चत्वारि सूत्राणि भावनीयानि नवरं 'तं च णं सिद्धि'मिति, तां-इस्वीकरणसिद्धिं दीर्धीकरणसिद्धिं वा, शेषं प्रतीतम् ॥ देवसामर्थ्यप्रत्यासत्त्यैव ज्योतिष्कावधिकृत्याह अस्थि णं भंते! चंदिमसूरियाणं हिडिपि तारारूवा अणुंपि तुल्लावि समंपि तारारूवा अणुंपि तुल्लावि उपिपि तारारूवा अणुंपि तुल्लावि?, हंता अत्थि, से केणटेणं भंते! एवं बुञ्चतिअत्थि णं चंदिमसूरियाणं जाव उपिपि तारारुवा अणुंपि तुल्लावि?, गोयमा! जहा जहा णं तेसिं देवाणं तवनियमबंभचेरवासाइं [उक्कडाई] उस्सियाई भवंति तहा तहा णं तेर्सि देवाणं एयं पण्णायति अणुत्ते वा तुल्लत्ते वा, से एएणटेणं गोयमा! अस्थि णं चंदिमसूरियाणं उप्पिंपि तारारूवा अणुंपि तुल्लावि० ॥ (सू० १९३) एगमेगस्स णं चंदिमसूरियस्स-अट्ठासीतिं च गहा अट्ठावीसं च होइ नक्खत्ता । एगससीपरिवारो एत्तो ताराण वोच्छामि ॥१॥ छावढिसहस्साइंणव चेव सयाई पंचसयराई । एगससीपरिवारो तारागणकोडिकोडीणं ॥२॥ (सू० १९४) ३ प्रतिपत्तौ | चन्द्रादेरधासमोपरिताराः सू० १९३ ग्रहादि रिवारः उद्देशः२ सू०१९४ ॥ ३७५॥ Jan Education For Private Personal use only K ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy