________________
Jain Education Inte
देवा य कयरे २१, सव्वत्थोवा पदमसमयमणुस्सा अपढमसमयमणुस्सा असंखेजगुणा पदमसमयणेरइया असंखिज्जगुणा पढमसमयदेवा असंखेज्जगुणा पढमसमयतिरिक्खजोणिया असंखेजगुणा अपढमसमयनेरइया असंखेज्जगुणा अपढमसमयदेवा असंखेज्जगुणा अपढमसमयतिरिक्खजोणिया अनंतगुणा । सेत्तं अट्ठविहा संसारसमावण्णगा जीवा पण्णत्ता ॥ ( सू० २४१ ) अविडिवत्ती समत्ता ॥
'तत्थे 'त्यादि, तत्र ये ते एवमुक्तवन्तः - अष्टविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा - प्रथमसमयनैरयिका अ | प्रथमसमयनैरयिकाः, प्रथमसमयतिर्यग्योनिका अप्रथमसमयतिर्यग्योनिकाः, प्रथमसमयमनुष्या अप्रथमसमय मनुष्याः, प्रथमसमयदेवा अप्रथमसमयदेवाः, तत्र प्रथमसमयनारका नारकायुः प्रथमसमयसंवेदिनः अप्रथमसमयनारका नारकायुयदिसमयवर्त्तिनः, एवं तिर्यग्योनिकादयो भावनीया: ॥ साम्प्रतमेतेषामष्टानां क्रमेण स्थितिमाह – ' पढमसमयनेरइयस्स ण' मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! एकं समयं द्व्यादिषु समयेषु प्रथमसमयत्व विशेषणायोगात्, अप्रथमसमयप्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येन दशवर्षसहस्राणि समयोनानि, समयातिक्रान्तावेवाप्रथमसमयविशेषणत्वभावात् उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि समयोनानि । तिर्यग्योनिकादीनां प्रथमसमयानां सर्वेषामेकं समयं अप्रथमसमयतिर्यग्योनिकानां जघन्येन क्षुल्लकभवग्रहणं समयोनं, उत्कर्षतस्त्रीणि | पल्योपमानि समयोनानि । एवं अप्रथमसमयमनुष्याणामपि । अप्रथमसमयदेवानां जघन्येन दश वर्षसहस्राणि समयोनानि, उत्कर्षतस्त्रयस्त्रिंशत् सागरोपमाणि समयोनानि ॥ अधुनैषामेव कायस्थितिमाह – 'पढमसमयनेरइया णं भंते! पढमसमयनेरइयत्ति
For Private & Personal Use Only
jainelibrary.org