SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ A C श्रीजीवा सीतंपि पविणेजा तण्हपि प० खुहंपि प० जरंपि प० दाहंपि प० निदाएज वा पयलाएज वा जाव जीवाभि उसिणे उसिणभूए संकसमाणे संकसमाणे सायासोक्वबहले यावि विहरेजा, गोयमा! सीयवेयमलयगि णिज्जेसु नरएम नेरतिया एत्तो अणिट्टयरियं चेव सीतवेदणं पचणुभवमाणा विहरंति ॥ (सू०८९) रीयावृत्तिः 'रयणे त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! कीदृशी क्षुधं पिपासां (च) प्रत्यनुभवन्तः प्रत्येकं वेदयमाना: 'विहरन्ति' अवति- टन्ति ?, भगवानाह-गौतम! 'एगमेगस्स ण'मित्यादि, एकैकस्य रत्नप्रभापृथिवीनैरयिकस्य 'असद्भाव(प्र)स्थापनया' असद्भावकल्प-10 |नया ये केचन पुद्गला उधयश्चेति शेष: तान 'आस्यके' मुखे सर्वपुद्गलान सर्वोदधीन प्रक्षिपेन् , तथाऽपि 'नो चेव ण'मित्यादि, नैव रत्नप्रभापृथिवीनैरयिकः तृप्तो वा वितृष्णो वा स्यात लेशतः अत्र प्रबलभस्मकव्याध्युपेतः पुरुषो दृष्टान्तः । 'एरिसिया णमित्यादि, ईशी णमिति वाक्यालती गौतम ! रत्नप्रभापृथिवीनैरयिका: क्षुधं पिपासां प्रत्यनुभवन्तो विहरन्ति, एवं प्रतिपृथिवि तावद्वक्तव्यं या-12 वधःसप्तमी ।। सम्प्रति वैक्रियशक्तिं विचिचिन्तयिपुरिदमाह-'रयणप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! प्रत्येकं किम 'एकत्वम्' एक रूपं बिकुर्वितुं प्रभवः उत 'पृथक्त्वं पृथक्त्वशब्दो बहुवाची, आह च कर्मप्रकृतिसङ्ग्रहणिचूर्णिकारोऽपि-"पुहुत्त शब्दो बहुत्तवाई" इति, प्रभूतानि रूपाणि विकुवितुं प्रभवः ?, 'विकुर्व विक्रियायाम्' इत्यागमप्रसिद्धो धातुरस्ति यम्य विकुर्वाण इति हा प्रयोगस्ततो विकुर्वितुमित्युक्तं, भगवानाह-एकत्वमपि प्रभवो विकुवितुं पृथक्त्वमपि प्रभवो विकुवितुं, तत्रैकं रूपं बिकुर्वतो मुद्ररूपं वा मुद्गरः-प्रतीत: मुपण्डिरूपं वा मुपण्डि:-प्रहरणविशेष:, करपत्ररूपं वा असिरूपं वा शक्तिरूपं वा हलरूपं वा गदारूपं वा मुशलरूपं वा चक्ररूपं वा नाराचरूपं वा कुन्तरूपं बा तोमररूपं वा शूलरूपं वा लकुटरूयं वा भिण्डमालरूपं वा विकुर्वन्ति, करपत्रादयः प्रतिपत्ते उद्देशः नारकाण क्षुत्तृडि क्रिया वेदनाः सू०८९ ---CROMANCCLUSIC CANCIENCRPC-CONGS Jain Education a INE l For Private & Personel Use Only Now.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy