________________
-'सूरस्स णं भंते ! जोइसिंदस्स जोइसरणो कइ परिसाओ पण्णत्ताओ?, गोयमा ! तिन्नि परिसाओ पन्नत्ताओ, तंजहा-तुंबा तुडिया पेञ्चा, अभितरिया तंबा मज्झिमिया तुडिया बाहिरिया पेच्चा, सेसं जहा कालस्स, अट्ठो जहा चमरस्स, चन्दस्सवि एवं चेव' पाठसिद्धं ज्योतिष्कास्तिर्यग्लोक इति तिर्यग्लोकप्रस्तावाहीपसमुद्रवक्तव्यतामाह
कहि णं भंते! दीवसमुद्दा? केवइया णं भंते! दीवसमुद्दा ? केमहालया णं भंते ! दीवसमुद्दा? किंसंठिया णं भंते ! दीवसमुद्दा? किमाकारभावपडोयारा णं भंते! दीवसमुद्दा णं पन्नत्ता?, गोयमा! जंबुद्दीवाइया दीवा लवणादीया समुद्दा संठाणतो एकविहविधाणा वित्थारतो अणेगविधविधाणा दुगुणादुगुणे पडुप्पाएमाणा २ पवित्थरमाणा २ ओभासमाणवीचीया बहुउप्पलपउमकुमुदणलिणसुभगसोगंधियपोंडरीयमहापोंडरीयसतपत्तसहस्सपत्तपप्फुल्लकेसरोवचिता पत्तेयं पतेयं पउमवरवेइयापरिक्खित्ता पत्तेयं पत्तेयं वणसंडपरिक्खित्ता अस्सि तिरितलोए असंखेज्जा
दीवसमुद्दा सयंभुरमणपजवसाणा पण्णत्ता समणाउसो! ॥ (सू० १२३) | 'कहि णं भंते! दीवसमुद्दा' इत्यादि, 'क' कस्मिन् णमिति वाक्यालङ्कारे 'भदन्त! परमकल्याणयोगिन् ! द्वीपसमुद्राः प्रज्ञप्ताः?, अनेन द्वीपसमुद्राणामवस्थानं पृष्टं, 'केवइया णं भंते! दीवसमुद्दा' इति 'कियन्तः' कियत्सख्याका णमिति वाक्यालङ्कारे भदन्त ! द्वीपसमुद्राः प्रज्ञप्ता:?, अनेन द्वीपसमुद्राणां सङ्ख्यानं पृष्टं, 'केमहालिया णं भंते! दीवसमुद्दा' इति किं महानालय-आश्रयो व्याप्यक्षेत्ररूपो येषां ते महालयाः किंप्रमाणमहालया णमिति प्राग्वद् द्वीपसमुद्राः प्रज्ञप्ता:?, किंप्रमाणं द्वीपसमुद्राणां महत्त्वमिति
----7-24-3040%
CALCUSAGACANCook06-0
REk%20%-
Jan Education
For Private Personal use only
Jainelibrary.org