SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ -96. -96 F ३ प्रतिपत्ती देवाधि कारः उद्देशः१ सू०११९ श्रीजीवा- दीवे दीवे मंदरस्स पब्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरे जोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं जीवाभि ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वजेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से एत्थ उत्तरिल्लाणं असुरकुमाराणं देवाणं तीसं भवणवा- मलयगि- ससयसहस्सा भवंतीति मक्खायं, ते णं भवणा बाहिं वट्टा अंतो चउरसा सेसं जहा दाहिणिल्लाणं जाव विहरंति, बली य एत्य वइरीयावृत्तिः। रोयणिदे वइरोयणराया परिवसइ काले महानीलसरिसे जाव पभासेमाणे, से णं तत्थ तीसाए भवणवाससयसहस्साणं सट्ठीए सा- माणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं पंचण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तहमणि- ॥१६७॥ याणं सत्तण्हमणियाहिवईणं चउण्ह य सट्ठीणं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं उत्तरिल्लाणं असुरकुमाराणं देवाणं देवीण य आहेवचं जाव विहरइ” समस्तमिदं प्राग्वत् ॥ सम्प्रति पर्षन्निरूपणार्थमाह-'बलिस्स णं भंते!' इत्यादि प्राग्वत् , नवरमिदमत्र देवदेवीसङ्ख्यास्थितिनानात्वम्-"वीस उ चउबीस अट्ठावीस सहस्साण (होति ) देवाणं । अद्धपणचउखुट्टा देविसय बलिस्स परिसासु ॥ १॥ अद्भुट्ठ तिण्णि अडाइजाई (होंति ) पलियदेवठिई । अडाइजा दोणि य दिवट्ट देवीण ठिइ कमसो॥२॥" कहि णं भंते! नागकुमाराणं देवाणं भवणा पण्णत्ता?, जहा ठाणपदे जाव दाहिणिल्लावि पुच्छियव्वा जाव धरणे इत्थ नागकुमारिंदे नागकुमारराया परिवसति जाव विहरति॥धरणस्स णं भंते ! णागकुमारिंदस्स नागकुमाररणो कति परिसाओ? पं०, गोयमा! तिण्णि परिसाओ, ताओ चेव जहा चमरस्स।धरणस्स णं भंते ! णागकुमारिंदस्स णागकुमाररन्नो अभितरियाए परिसाए कति देवसहस्सा पन्नत्ता?, जाव बाहिरियाए परिसाए कति देवीसता पण्णत्त?, गोयमा ! धरणस्स णं CARE Jain Education in For Private & Personal Use Only Hainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy