________________
श्रीजीवा- पूर्वतोऽत्र पुष्करोदसमुद्रस्य जयन्तं नाम द्वार प्रज्ञप्तं, तदपि जम्बूद्वीपगतजयन्तद्वारवत , नवरं राजधानी अन्यम्मिन पुष्करोदसमुद्रे ॥ ३ प्रतिपनौ जीवाभि 'कहि णमित्यादि, क भदन्त ! पुष्करोदसमुद्रस्यापराजितं नाम द्वारं प्रज्ञप्तम् ?, भगवानाह-गौतम! पुष्करोदसमुद्रस्योत्तरपर्यन्तेऽ- दुष्कर मलयगि- रुणवरद्वीपस्य दक्षिणतोऽत्र पुष्करोदसमुद्रस्यापराजिनं नाम द्वारं प्रज्ञभम् । एतदपि जम्बूद्वीपगतापराजितद्वारबक्तव्यं, नवरं राजधानी राणा रीयावृत्तिः द अन्यस्मिन पुष्करोदसमुद्रे ।। 'पुक्खरोदस्स ण'मित्यादि, पुष्करोदस्य भदन्त ! समुद्रस्य द्वारस्य द्वारस्य च परस्परमन्तरमेतत् कियत् 'अवा- उद्देशः२ ॥३४९॥
धया' अन्तरित्वा व्याघातरूपया प्रज्ञतम् ?, भगवानाह-गौतम! सङ्ख्येयानि योजनशतसहस्राणि द्वारस्य द्वारस्य च परस्परमवाधयाऽन्तरं मु०१८० ४.प्रज्ञतम् ॥ 'पएसे'यादि प्रदेशजीवोपपातसूत्रचतुष्टयं तथैव पूर्ववत् , तचैवम-पुखरोयम्म णं भंते ! समुहम्म पएमा अरुणवरं दीवं 8 पुट्ठा?, हता! पुढा, ते पं भंते ! पुक्खरोदे समुद्दे अरुणवरे दीवे ?, गोयमा! पुखरोए णं समुद्दे नो अरुणवरे दीवे । अरुणवरस्स
भंते ! दीवन्स पएखा पुस्खरोदण्णं समुह पुट्ठा ?, हंता पुट्ठा, ते ण भंते ! कि अरुणवरे दीये पुरखरोदे नमुद्दे ?, गोयमा! अरुणवरे गिंदीवे नो खलु ते पुक्वरोए समुद्दे । पुक्खरोए णं भंते ! समुहे जीवा उद्दाइत्ता अरुणवरे दीवे पञ्चायति?, गोयमा! अत्थेगइया
पञ्चायति अन्धेगइया नो पञ्चायति । अरुणवरे णं भंते! दीवे जीवा उदाइत्ता पुखरोदे समुहे ?" इतेि, (पुष्करोदान्वर्थ) भगवानाहगौतम! पुष्करोदस्य णमिति पूर्ववत् समुद्रस्योदकम् 'अच्छम्' अनाविलं पथ्यं न रोगहेतु: 'जात्यं न विजातिमन् 'तनु' लघुपरिणाम 'स्फटिकवणाभं' स्फटिकरमच्छायं प्रकृत्योदकरसं प्रज्ञप्तं, श्रीधरश्रीप्रभौ चात्र-पुष्करोदे समुद्रे द्वौ देवौ महर्द्धिको यावत्पल्योपम| स्थितिको परिवसतः, ततस्ताभ्यां सपरिवाराभ्यां गगनमिव चन्द्रादित्याभ्यां ग्रहनक्षत्रादिपरिवारोपेताभ्यां तदुदकमवभासत इति, पु- ॥३४९ ।। करमिवोदकं यस्यासौ पुष्करोदः, तथा चाह-'से एएणद्वेण मित्याद्युपसंहारवाक्यम् । 'पुक्यरोए णं भंते! समुदे कइ चंदा पभा
SEAXMACY
Jain Education
For Private
Personal Use Only