SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा- पूर्वतोऽत्र पुष्करोदसमुद्रस्य जयन्तं नाम द्वार प्रज्ञप्तं, तदपि जम्बूद्वीपगतजयन्तद्वारवत , नवरं राजधानी अन्यम्मिन पुष्करोदसमुद्रे ॥ ३ प्रतिपनौ जीवाभि 'कहि णमित्यादि, क भदन्त ! पुष्करोदसमुद्रस्यापराजितं नाम द्वारं प्रज्ञप्तम् ?, भगवानाह-गौतम! पुष्करोदसमुद्रस्योत्तरपर्यन्तेऽ- दुष्कर मलयगि- रुणवरद्वीपस्य दक्षिणतोऽत्र पुष्करोदसमुद्रस्यापराजिनं नाम द्वारं प्रज्ञभम् । एतदपि जम्बूद्वीपगतापराजितद्वारबक्तव्यं, नवरं राजधानी राणा रीयावृत्तिः द अन्यस्मिन पुष्करोदसमुद्रे ।। 'पुक्खरोदस्स ण'मित्यादि, पुष्करोदस्य भदन्त ! समुद्रस्य द्वारस्य द्वारस्य च परस्परमन्तरमेतत् कियत् 'अवा- उद्देशः२ ॥३४९॥ धया' अन्तरित्वा व्याघातरूपया प्रज्ञतम् ?, भगवानाह-गौतम! सङ्ख्येयानि योजनशतसहस्राणि द्वारस्य द्वारस्य च परस्परमवाधयाऽन्तरं मु०१८० ४.प्रज्ञतम् ॥ 'पएसे'यादि प्रदेशजीवोपपातसूत्रचतुष्टयं तथैव पूर्ववत् , तचैवम-पुखरोयम्म णं भंते ! समुहम्म पएमा अरुणवरं दीवं 8 पुट्ठा?, हता! पुढा, ते पं भंते ! पुक्खरोदे समुद्दे अरुणवरे दीवे ?, गोयमा! पुखरोए णं समुद्दे नो अरुणवरे दीवे । अरुणवरस्स भंते ! दीवन्स पएखा पुस्खरोदण्णं समुह पुट्ठा ?, हंता पुट्ठा, ते ण भंते ! कि अरुणवरे दीये पुरखरोदे नमुद्दे ?, गोयमा! अरुणवरे गिंदीवे नो खलु ते पुक्वरोए समुद्दे । पुक्खरोए णं भंते ! समुहे जीवा उद्दाइत्ता अरुणवरे दीवे पञ्चायति?, गोयमा! अत्थेगइया पञ्चायति अन्धेगइया नो पञ्चायति । अरुणवरे णं भंते! दीवे जीवा उदाइत्ता पुखरोदे समुहे ?" इतेि, (पुष्करोदान्वर्थ) भगवानाहगौतम! पुष्करोदस्य णमिति पूर्ववत् समुद्रस्योदकम् 'अच्छम्' अनाविलं पथ्यं न रोगहेतु: 'जात्यं न विजातिमन् 'तनु' लघुपरिणाम 'स्फटिकवणाभं' स्फटिकरमच्छायं प्रकृत्योदकरसं प्रज्ञप्तं, श्रीधरश्रीप्रभौ चात्र-पुष्करोदे समुद्रे द्वौ देवौ महर्द्धिको यावत्पल्योपम| स्थितिको परिवसतः, ततस्ताभ्यां सपरिवाराभ्यां गगनमिव चन्द्रादित्याभ्यां ग्रहनक्षत्रादिपरिवारोपेताभ्यां तदुदकमवभासत इति, पु- ॥३४९ ।। करमिवोदकं यस्यासौ पुष्करोदः, तथा चाह-'से एएणद्वेण मित्याद्युपसंहारवाक्यम् । 'पुक्यरोए णं भंते! समुदे कइ चंदा पभा SEAXMACY Jain Education For Private Personal Use Only
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy