________________
श्रीजीवा
वा ३ दो सूरिया तविमु वा ३ छप्पन्नं नक्खता जोगं जोएंसु बा ३ छावत्तरं गहसतं चारं 12 प्रतिपत्ती जीवाभि०
चरिंसु वा ३-एगं च सतसहस्सं तेत्तीसंग्वलुजवे सहस्साई। णव घसया पन्नास तारागणमलयगि-1
जिम्बूद्वीपरीयावृत्तिःस कोडकोडीणं ॥१॥ सोभिंतु वा सोनंति या सोनिस्तंति वा ॥ (सू० १५३)
चन्द्रसूर्या"जंवूहीवे णं भंते ! दीवे' इत्यादि सुगमं, नवरं षट्पञ्चाशनक्षत्राणि एकैकस्य शशिनः परिवारेऽष्टाविंशतिनक्षत्राणां भावात् , धिकारः ॥३०॥ पट्सप्ततं ग्रहशतमेकैकं शशिनं प्रत्यष्टाशीतेनहाणां भावान् , तथैकस्य शशिनः परिवारे तारागणपरिमाणं पट्पष्टिः सहस्राणि नव श- उद्देशः २
तानि पञ्चसप्तत्यधिकानि कोटीकोटीनां, वक्ष्यति च-'छावद्विसहस्साई नव चेव सयाई पंचसयराई । एगससीपरिवारो तारागण-15सू० १५३ कोडिकोडीणं ॥ १॥" (६६९७५ ) जम्बूद्वीपे च द्वौ शशिनौ तदेतद् द्वाभ्यां गुण्यते तत: सूत्रोक्तं परिमाणं भवति-एकं शतसहनं | त्रयस्त्रिंशत्सहस्राणि नव शतानि पञ्चाशदधिकानि कोटीकोटीनामिति । तदेवमुक्तो जम्बूद्वीपः, सम्प्रति लवणसमुद्रं विवक्षुरिदमाह
जंबूहीवं णाम दीवं लवणे णामं समुद्दे वढे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ता णं चिट्ठति ॥ लवणे णं भंते! समुद्दे किं समचकवालसंठिते विसमचक्कवालसंठिते?, गोयमा! समचक्कवालसंठिए नो विसमचकवालसंठिए ॥ लवणे णं भंते! समुद्दे केवतियं चक्कवालविक्खंभेणं? केवतियं परिक्खेवेणं पण्णत्ते?, गोयमा! लवणे णं समुद्दे दो जोयणसतसहस्साई चक्कवालविक्खंभेणं पन्नरस जोयणसयसहस्साई एगासीइसहस्साहं सयमेगोणचत्तालीसे किंचिविसेसाहिए लवणोदधिणो चक्कवालपरिक्खेवेणं । से णं एकाए पउमवरवेदियाए एगेण य
MAMACHARCOCCASC%%
Jan Education Intel
For Private sPersonal use Only
#
nelibrary.org