________________
सर्वकालमवस्थिता शाश्वतत्वात् ११, 'नित्यमंडिता' सदा भूषणभूषितत्वात् १२ । 'सुदंसणाए' इत्यादि तान्येतानि सुदर्शनाया|8| जम्बा द्वादश नामधेयानि ।। सम्प्रति सुदर्शनाशब्दप्रवृत्तिनिमित्तं पिपृच्छिषुरिदमाह-'से केणटेणं भंते! इत्यादि प्रतीतं, निर्वचनमाह-'गोयमे त्यादि सुगम. नवरम् 'अणाढिए नामं देवे' इति, अनाहता:-अनादरक्रियाविषयीकृताः शेषा जम्बूद्वीपगता
देवा येनात्मनोऽत्यद्भुतं महर्दिकत्वमीक्षमाणेन सोऽनाहतः, सकलनिर्वचनभावार्थश्चायं-यस्मादेवं महर्द्धिकोऽनादृतनामा देवस्तत्र है परिवसति ततस्तस्य समस्ताऽपि स्फाति: तत्र कृतावासेति सा सुदर्शनाऽनाहता, राजधानीवक्तव्यताऽपि प्राग्वद्वक्तव्या, तदेवं यस्मादे
रूपया जम्बोपलक्षित एष द्वीपस्तस्माजम्बूद्वीप इत्युच्यते. अथवेदं जम्बूद्वीपशब्दप्रवृत्तिनिमित्तमिति दर्शयति-'अदुत्तरं च ण'-19 मित्यादि, अथान्यत् जम्बूद्वीपशब्दप्रवृत्तिकारणमिति गम्यते. गौतम! जम्बूद्वीपे द्वीपे उत्तरकुरुपु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्य १ तत्र तत्र प्रदेशे बहवो जम्बूवृक्षा जम्बनानि जम्वृपण्डा:. इहैकजातीयवृक्षस मुदायो वनं, अनेकजातीयवृक्षसमूहो वनपण्डः, केवलं | प्रधानेन व्यपदेश इति जम्बूवनं जम्वृषण्ड इति भेदेनोपात्तं. 'निचंकुसुमिया' इत्यादि विशेषणकदम्बकं प्राग्वत् , तत एप द्वीपो जम्बूद्वीपः, तथा चाह-से एएणद्वेण मित्यादि । सम्प्रति जम्बूद्वीपगतचन्द्रादिसल्यापरिज्ञानार्थमाह
जंबृद्दीवे णं भंते! दीवे कति चंदा पभासिंसु वा पभासेंति वा पभासिस्संति वा? कति सूरिया तविंस्नु वा तवंति वा तविति वा? कति नरवत्ता जोयं जोयंभु वा जोयंति वा जोएस्संति वा? कति महगहा चारं चरिंसु वा चरिंति वा चरित्संति वा? केवतिताओ तारागणकोडाकोडीओ सोहंसु वा सोहंति वा सोहेस्संतिवा?, गोयमा! जंबदीवे णं दीवे दो चंदा पभासिंसु
MANCESCANCARNAKACANCE-ACANCONS
DiaRNDIMIRIATERanamurain
Join Education Inter
For Private Personal Use Only
Alinelibrary.org