________________
श्रीजीवा- जीवाभि० मलयगिरीयावृत्तिः
२ प्रतिपत्तो वेदानास्थित्यादिः |सू० ६३ अल्पबहुत्वं सू०६४
कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः, निगोदजीवानामनन्तत्वात् ॥ सम्प्रति स्त्रीपुरुषनपुंसकानां भवस्थितिमानं काय स्थि- तिमानं च क्रमेणाभिधातुकाम आह
इत्थीणं भंते! केवइयं कालं ठिती पपणत्ता?, गोयमा! एगणं आएसेणं जहा पुचि भणियं, एवं पुरिसस्सवि नपुंसकस्सवि, संचिट्ठणा पुनरवि तिण्हपि जहापुट्विं भणिया, अंतरंपि तिण्हपि जहापुचि भणियं तहा नेयव्वं ॥ (सू०६३) 'इत्थीणं भंते! केवइयं कालं ठिई पण्णत्ता ?, इत्यादि, एतत्सर्व प्रागुक्तवद्भावनीयम् , अपुनरुक्तता च प्राक् रूयादीनां पृथक स्वस्वाधिकारे स्थित्यादि प्रतिपादितमिदानीं तु समुदायेनेति ॥ सम्प्रति स्त्रीपुरुषनपुंसकानामल्पबहुत्वमाह-(एयासि णं भंते! इत्थीणं पुरिसाणं नपुंसकाण य कयरे कयरेहितो अप्पा वा ४ ?, सबथोवा पुरिसा इत्थीओ संखेजगुणा नपुंसका अणंतगुणा) 'एयासि | भंते ! इत्थीण मित्यादि, सर्वस्तोका: पुरुषाः स्यादिभ्यो हीनसङ्ख्याकत्वात् , तेभ्यः स्त्रियः सङ्ख्येयगुणाः, ताभ्यो नपुंसका अनन्तगुणा:, एकेन्द्रियाणामनन्तानन्तसङ्ख्योपेतत्वात् । इह पुरुषेभ्यः स्त्रियः सङ्ख्येयगुणा इत्युक्तं, तत्र का: स्त्रियः खजातिपुरुषापेक्षया कतिगुणा इति प्रश्नावकाशमाशङ्कय तन्निरूपणार्थमाह
तिरिक्खजोणित्थियाओ तिरिक्खजोणियपुरिसहिंतो तिगुणाउ तिरूवाधियाओ मणुस्सित्थियाओ मणुस्सपुरिसेहिंतो सत्तावीसतिगुणाओ सत्तावीसयरूवाहियाओ देवित्थियाओ देवपुरिसेहितो बत्तीसइगुणाओ बत्तीसहरूवाहियाओ सेत्तं तिविधा संसारसमावण्णगा जीवा पण्णत्ता
ACROSCARSHAN
॥८७॥
Jain Education in
For Private & Personel Use Only
jainelibrary.org