SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगि- रीयावृत्तिः 6-- जन्म प्रतीत्य जघन्येनान्तर्मुहूर्त्तगुत्कर्षेणाप्यन्तर्मुहूर्त्तम् , अकर्मभूमौ हि मनुष्या नपुंसकाः संमूछिमा एव भवन्ति, न गर्भव्युत्क्रा- ४२ प्रतिपत्ती न्तिकाः, युगलधर्मिणां नपुंसकत्वाभावात् , संमूच्छिमाश्च जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्त्तायुषः, केवलं जघन्यादुत्कृष्टमन्तर्मुहूर्त बृहत्तर- नपुंसकवेमवसेयं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देशोना पूर्वकोटी, संहरणादूर्ध्वमामरणान्तमवस्थानसम्भवात् , उत्कर्षतो देशोनता दतद्वत्स्थिच पूर्वकोट्या गर्भान्निर्गतस्य संहरणसम्भवात् , एवं विशेषचिन्तायां हैमवतहरण्यवताकर्मभूमकमनुष्यनपुंसकस्य हरिवर्षरम्यकव- त्यन्तरादि पाकर्मभूमकमनुष्यनपुंसकस्य देवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसकस्य अन्तरद्वीपकमनुष्यनपुंसकस्य च जन्म संहरणं च प्रतीत्यैवमेव वक्तव्यम् ॥ सम्प्रति कायस्थितिमाह-'णपुंसगे णं भंते !' इत्यादि, नपुंसको भदन्त ! नपुंसक इत्यादि, सामान्यतस्तद्वेदापरित्यागेन कालतः कियचिरं भवति?, भगवानाह-गौतम ! जघन्यत एकं समयमुत्कर्षतो वनस्पतिकालं, तत्रैकसमयता उपशमश्रेणिसमाप्तौ सत्यामवेदकत्वे सति उपशमश्रेणीत: प्रतिपततो नपुंसकवेदोदयसमयानन्तरं कस्यचिन्मरणात , तथा मृतस्य चावश्यं देवोत्पादे पुंवेदोदयभावात् , वनस्पतिकाल:-आवलिकासयेयभागगतसमयराशिप्रमाणासङ्ख्येयपुद्गलपरावर्त्तप्रमाणः । नैरयिकनपुंसकका| यस्थितिचिन्तायां यदेव सामान्यतो विशेषतश्च स्थितिमानं जघन्यत उत्कर्षतश्चोक्तं तदेवावसातव्यं, भवस्थितिव्यतिरेकेण तत्रान्यस्याः कायस्थितेरसम्भवात् । सामान्यतस्तिर्यग्योनिकनपुंसककायस्थितिचिन्तायां जघन्यतोऽन्तर्मुहूर्त, तदनन्तरं मृत्वा गत्यन्तरे वेदान्तरे वा| संक्रमात् , उत्कर्षतो वनस्पतिकालः, विशेषचिन्तायामेकेन्द्रियतिर्यग्योनिकनपुंसककायस्थितावपि जघन्यतोऽन्तर्मुहूर्त भावना प्राग्वन् , उत्कर्षतो वनस्पतिकालो यथोदितरूपः, तत्रापि विशेषचिन्तायां पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसककायस्थितौ जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसङ्ख्येयकालोऽसद्धयेयोत्सर्पिण्यवसर्पिणीप्रमाणः, तथा चाह-"उकोसेणमसंखेनं कालं असंखेजाओ उस्सप्पि-| - ॥७७॥ Jan Education in For Private Personal Use Only hinelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy