________________
३ प्रतिपत्तौ मनुष्या० विजयाराजधानी उद्देशः२ सू०१३५
श्रीजीवा- क्खंभेणं सेसं तं चेव जाव समुग्गया णवरं बहुवयणं भाणितव्वं । विजयाए णं रायवाणीए एजीवाभि० गमेगे दारे अट्ठसयं चक्कज्झयाणं जाव अट्ठसतं सेयाणं चउविसाणाणं णागवरकेऊणं, एवामेव मलयगि- स पुवावरेणं विजयाए रायहाणीए एगमेगे दारे आसीतं २ केउसहस्सं भवतीति मक्खायं ॥ विरीयावृत्तिः जयाए णं रायहाणीए एगमेगे दारे (तेसि णं दाराणं पुरओ) सत्तरस भोमा पण्णत्ता, तेसिणं
भोमाणं (भूमिभागा) उल्लोया (य) पउमलया भत्तिचित्ता ॥ तेसि णं भोमाणं बहुमज्झदेस॥२१८॥
भाए जे ते नवमनवमा भोमा तेसि णं भोमाणं बहुमज्झदेसभाए पत्तेयं २ सीहासणा पण्णत्ता, सीहासणवण्णओ जाव दामा जहा हेट्ठा, एत्थ णं अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा पण्णत्ता । तेसि णं दाराणं उत्तिमं ( उवरिमा) गारा सोलसविधेहिं रयणेहिं उवसोभिया तं चेव जाव छत्ताइछत्ता, एवामेव पुवावरेण विजयाए रायहाणीए पंच दारसता भवंतीति मक्खाया
॥ (सू० १३५) 'कहि णं भंते ! विजयस्से'यादि, क भदन्त ! विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता ?, भगवानाह-गौतम ! विजयस्य द्वारस्य पूर्वस्यां दिशि तिर्यग् असख्येयान् द्वीपसमुद्रान् 'व्यतित्रज्य' अतिक्रम्य अत्रान्तरे योऽन्यः जम्बूद्वीप: अधिकृतद्वीपतुल्याभि
१ वृत्तिकारा अतिदिशन्ति 'तोरणे'त्यादिगाथात्रयं सूत्रादर्शगतं परं न क्काप्यादर्शेऽत्र दृश्यत इदं, अनेकेषु च स्थानेष्वेवं वृत्तिकारप्राप्तानामादर्शानामिदानी-1 xन्तनप्राप्यादर्शानां च परस्परं भिन्नतमत्वात् सूत्रवृत्त्योपैचित्र्यं न च तादृश उपलभ्यते आदर्श इति निरुपाया वयं सर्वत्र द्वयोरेकत्रीकरणे.
॥२१८॥
Jain Education
For Private Personal Use Only
Jirainelibrary.org