________________
4MASALAAMACROSCAMROCK
म्वत् । तेसु णं पब्बयगेसु जाव पक्खंदोलगेसु बवे हंसासणाई उन्नयासणाई पणयासणाई दीहासणाई भद्दासणाई पक्खासणाई मगरासणाई पउमासणाई सीहासणाई दिसासोवत्थियासणाई सव्वफालियामयाई अच्छाई जाव पडिरूवाई। वरुणवरस्स णं दीवस्स | तत्थ तत्थ देसे तहिं तहिं बहवे आलीघरगा मालीघरगा केयइघरगा अच्छणघरगा पेच्छणघरगा मजणघरगा पसाहणघरगा गत्तघरगा मोणघरगा चित्तहरगा मालघरगा जालघरगा कुसुमघरगा सव्वफालियामया अच्छा जाव पडिरूवा । तेसु णं आलीघरएसु जाव कुसुमघरएसु बहवे हंसासणाई जाव दिसासोवत्थियासणाई सवफालियामयाई अच्छाई जाव पडिरूवाई। वरुणवरे णं दीवे णं तत्थ २ देसे तहिं २ बहवे जातिमंडवगा जूहियामंडवगा मल्लियामंडवगा नवमालियामंडवगा वासंतियमंडवगा दहिवासइमंडवगा सूरुल्लियामडवगा तंबोलमंडवगा अप्फायामंडवगा अइमुत्तमंडवगा मुद्दियामंडवगा मालुयामंडवगा सामलयामंडवगा सव्वफालिहामया अच्छा जाव पडिरूवा । तेसु णं जाइमंडवेसु जाव सामलयामंडवेसु बहवे पुढविसिलापट्टगा पन्नत्ता, अप्पेगइया हंसासणसंठिया अप्पेगइया कोंचासणसंठिया जाव अप्पेगइया दिसासोबत्थियासणसंठिया अप्पेगइया वरसयणविसिहसंठाणसंठिया सव्वफालियामया अच्छा जाव पडिरूवा, तत्थ णं बहवे वाणमंतरा देवा देवीओ य आसयंति सयंति चिट्ठति निसीयंति तुयटुंति रमंति ललंति कीडंति पुरापोराणाणं सुचिण्णाणं सुप्परकताणं सुभाणं कडाणं कम्माणं कल्लाणाणं फलवित्तिविसेसे पञ्चणुब्भवमाणा विहरंति' एतत्सर्वं प्राग्वद् व्याख्येयं, नवरं पुस्तके वन्यथाऽन्यथा पाठ इति यथाऽवस्थितपाठप्रतिपत्त्यर्थ सूत्रमपि लिखितमस्ति, तदेवं यस्माद्वरवारुणीवात्र वाप्यादिषूदकं तस्मादेष द्वीपो वरुणवरः, अन्यच्च वरुण वरुणप्रभौ चात्र वरुणवरे द्वीपे द्वौ देवौ महर्द्धिको यावत्पल्योपमस्थितिको परिवसतस्तस्माद्वरुणवरो-वरुणदेवप्रधानः, तथा चाह-'से एएणद्वेण मित्यादि । चन्द्रादिसङ्ख्याप्रतिपादनार्थमाह-वरुणवरे णं दीवे कइ चंदा पभासिसु' इत्यादि
Jain Education in
For Private Personel Use Only
Rijainelibrary.org