SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ANSAR श्रीजीवा-1 मणयो-नानामणिमयानि दामानि-मालास्तैरलतं नानामणिदामालङ्कृतम् अन्तर्बहिश्च 'श्लक्ष्णं' श्लक्ष्णपुद्गलस्कन्धनिर्मापितं 'तवणि- ३ प्रतिपत्ती जीवाभि० जवालुयापत्थडे' इति तपनीया:-तपनीयमय्यो या वालुका:-सिकतास्तासां प्रस्तट:-प्रस्तारो यस्मिन् तत्तथा, 'सुहफासे सस्सिरीय | मनुष्या० मलयगि- रूवे पासाईए जाव पडिरूवें' इति प्राग्वत् ॥ 'विजयस्स णं दारस्से' सादि, विजयस्य णमिति प्राग्वत् द्वारस्य उभयोः पार्श्वयोरेकैक- 11 विजयद्वारीयावृत्तिः नषेधिकीभावेन 'दहतो' इति द्विधातो द्विप्रकारायां नैषेधिक्यां, नैषेधिकी-निषीदनस्थानम् , उक्तं च मूलटीकाकारेण-नषेधिकी नि- | रवर्णनं ॥२०५॥ षीदनस्थान"मिति प्रत्येकं द्वौ द्वौ यन्दनकलशौ प्रज्ञप्तौ, ते च चन्दनकलशा: 'वरकमलपइट्ठाणा'इति वरं-प्रधानं यत्कमलं तत्प्रतिष्ठानं | उद्देशः१ 5 आधारो येषां ते वरकमलप्रतिष्ठानाः, तथा सुरभिवरवारिप्रतिपूर्णाश्चन्दनकृतचर्चाका:-चन्दनकृतोपरागाः 'आविद्धकंठेगुणा' इति 8 सू०१२९ है आविद्ध:-आरोपितः कण्ठे गुणो-रक्तसूत्ररूपो येषु ते आविद्धकण्ठेगुणाः, कण्ठेकालवत्सप्तम्या अलुक्, 'पउमुप्पलपिहाणा' इति । पद्ममुत्पलं च यथायोगं पिधानं येषां ते पद्मोत्पलपिधाना: 'सवरयणामया अच्छा जाव पडिरूवा' इति प्राग्वत् 'महयामहया' इति अतिशयेन महान्तो महेन्द्रकुम्भसमानाः, कुम्भानामिन्द्र इन्द्रकुम्भो, राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः, महांश्चासौ इन्द्रकुम्भश्च तस्य समाना महेन्द्रकुम्भसमाना-महाकलशप्रमाणा: प्रज्ञप्ता: हे श्रमण! हे आयुष्मन् ! ॥ 'विजयस्स णमित्यादि, विजयस्य द्वारस्य उभयोः पार्श्वयोरेकैकनैषेधिकीभावेन द्विधातो नैषेधिक्यां द्वौ द्वौ 'नागदन्तकौ'नर्कुटको अङ्कुटकावित्यर्थः प्रज्ञप्तौ, ते च नागदन्तका 'मुत्ताजालंतरूसियहेमजालगवक्खजालखिखिणीजालपरिक्खित्ता' इति मुक्ताजालानामन्तरेषु यानि उत्सृतानि-लम्बमानानि हेमजालानि-हेममयदामसमूहाः यानि च गवाक्षजालानि-गवाक्षाकृतिरत्नविशेषदामसमूहाः यानि च किङ्किणी-क्षुद्रघण्टा किङ्किणी- ला॥२०५॥ जालानि-क्षुद्रघण्टा(सङ्घाता)स्तैः परिक्षिप्ता:-सर्वतो व्याप्ता: 'अन्भुग्गया' इति अभिमुखमुद्गता अभ्युद्गता अग्रिमभागे मनाग उन्नता 2 % - Jain Education Inter For Private & Personel Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy