________________
नोअभवसिद्धिया, अणाइया सपजवसिया भवसिद्धिया, अणाइया अपजवसिया अभवसिद्धिया, साई अपज्जवसिया नोभवसिद्धियानोअभवसिद्धिया। तिण्हंपि नत्थि अंतरं । अप्पाबहु० सव्वत्थोवा अभवसिद्धिया णोभवसिद्धीयानोअभवसिडीया अनंतगुणा भवसिद्धिया अणंतगुणा। (सू० २५५) अहवा तिविहा सव्व० तंजहा तसा थावरा नोतसानोथावरा, तसस्स णं भंते ! कालओ०?, जह० अंतो० उक्को दो सागरोवमसहस्साई साइरेगाई, थावरस्स संचिट्ठणा वणस्सतिकालो, णोतसानोथावरा साती अपज्जवसिया । तसस्स अंतरं वणस्सतिकालो, थावरस्स अंतरं दो सागरोवमसहस्साई साइरेगाई, णोतसथावरस्स णत्थि अंतरं । अप्पाबहु० सव्वत्थोवा तसा नोतसानोथावरा अणंतगुणा थावरा अणंतगुणा । से तं तिविधा सव्वजीवा पण्णत्ता (सू० २५६) 'अहवे'यादि, अथवा-प्रकारान्तरेण त्रिविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-'भवसिद्धिकाः' भवे सिद्धिर्येषां ते भवसिद्धिका 8 भव्या इत्यर्थः, अभवसिद्धिका-अभव्याः, नोभवसिद्धिकानोअभवसिद्धिकाः सिद्धाः, सिद्धानां संसारातीततया भवसिद्धिकत्वाभव| सिद्धिकत्वविशेषणरहितत्वात् । कायस्थितिचिन्तायां भवसिद्धिकोऽनादिसपर्यवसितोऽन्यथा भवसिद्धिकत्वायोगात् , अभवसिद्धिकोऽ
नाद्यपर्यवसितः, अभवसिद्धिकत्वादेवान्यथा तद्भावायोगात्, नोभवसिद्धिकोनोअभवसिद्धिकः साद्यपर्यवसितः, सिद्धस्य संसारक्षयाताप्रादुर्भूतस्य प्रतिपातासम्भवात् । अन्तरचिन्तायां भवसिद्धिकस्यानादिसपर्यवसितस्य नास्त्यन्तरं, भवसिद्धिकलापगमे पुनर्भवसिद्धिकला
AGRANAGARCA
nin Education
For Private 3 Personal Use Only
Meine brary.org