SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ भदन्त ! विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता ?, भगबानाह-गौतम! विजयस्य द्वारस्य पश्चिमदिशि तिर्यगसोयानि योजनशतसहस्राण्यवगाह्यात्रान्तरे विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता, सा च जम्बूद्वीपविजयद्वाराधिपतिविजयदेवखेव वक्तव्या । एवं वैजयन्तजयन्तापराजितद्वारवक्तष्पताऽपि भावनीया, ज्योतिपरक्तव्यता सर्वाऽप्यसयेयतया वक्तव्या, वामावर्थचिन्तायामपि देवभद्रदेवमहाभद्रो वक्तव्यो, शेष सर्वपक्षणही या ! 'देव दीव'मिलयादि, देवं पमिति पूर्ववत् ही देवः समुत्रो। वृत्तो वलयाकार संस्थानसंस्थितो यावत्परिक्षिा नियति, यत्रापि साचालादिसूत्राणि तथैव नवरं बोरकरय समुद्रमा निज प्रहार योतदनमुद्रपूर्वाईपर्यन्ते नागडीपपूर्वा (पञ्चाई शादिशि अनि ए. राजधानी विजयद्वारस्य पश्चिमतिशि पति परजव्यं. राजधानी विजयद्वारस पश्चिमदिशि देवरामु निर्यवसायानि वोजनशनकायमाझ वक्तव्या ! एवं वैजयन्तजयन्तापराजिाहारमाध्यताINSपि गायनी का नामावचिन्तायामपि देवाचाव य व यथा देवो द्वीमा नवरं नाणे बीप नापमानागमहा भो, यथा देवः समुन्नः कानाग: समुद्रः, नर नानानागारबागहमी एवं यज्ञायोडीजी गुदा बकव्या:, बरं यझे बीरे पक्ष मायक्ष यशाम देवो. यो समुद्रे यारवानाधारी नाही तभूगमहापद्रो, भूरो समुद्रे भूराबरभूतनहावरी, स्वयम्भूरगणे द्वीपे खयम्भूरमणभद्रस्त्रयम्भूरपणमहाभद्रो. रूपथरगो सामुन्ने' स्वयम्भूवरणसम्भूमहावरी, इह देवादिषु पञ्चसु पश्यतु द्वीपे । पिन २ समुद्रेषु त्रिप्रत्ययवारता पारित, तत पकाते वक्तव्याः तथा वाह-देवे नागे जपले भूए य सयम्भूरमणे अ एक आणिबन्यो ।” मूलदीकाकारोऽन्याह- देवादयोऽन्या एका कारा" इति. पूर्णिकारोऽप्याह-वे नागे जक्वे भूए य सयंभूरमणे । हायतेऽन्तिमाः पञ्च एकैकाः प्रतिपत्तव्याः” नन्दीश्वरादिद्वीपानां स्वयम्भूरमणद्वीपपर्यवसानानामन्वर्थचिन्तायां वाप्यः पुष्करिण्य: च-E Join Education a l For Private & Personal use only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy