SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा- विलसन्तीत्येवंशीलाश्चन्द्रविलासिन्यः 'चंदद्धसमनिडालाओ' इति चन्द्रार्द्धन-अष्टमीचन्द्रेण सम-समानं ललाटं यासां ताश्चन्द्रार्द्ध- ३ प्रतिपत्तौ जीवाभिक समललाटाः 'चंदाहियसोमदसणाओ' इति चन्द्रादप्यधिकं सोम-सुभगं कान्तिमद्दर्शनं-आकारो यासां तास्तथा, उल्का इव द्योत- मनुष्या० मलयगि- माना: 'विज्जुघणमरीचिसूरदिपंततेयअहिययरसन्निकासाओ' इति विद्युतो ये घना-बहुलतरा मरीचयस्तेभ्यो यच्च सूर्यस्य | विजयद्वाः रीयावृत्तिः दीप्यमानमनावृतं तेजस्तस्मादप्यधिकतरः सन्निकाश:-प्रकाशो यासां तास्तथा 'सिंगारागारचारुवेसाओ' इति शृङ्गारो-मण्डनभूष-15रवर्णनं णाटोपस्तत्प्रधान आकार-आकृतिर्यासा ता: शृङ्गाराकाराः चारु वेषो-नेपथ्यं यासां ताश्चारुवेषास्ततः कर्मधारये शृङ्गाराका- | उद्देशः १ ॥२०७॥ रचारवेषाः 'पासाईयाओ' इत्यादि विशेषणचतुष्टयं प्राग्वत् ॥ 'विजयस्स णं दारस्से'त्यादि, विजयस्य द्वारस्य उभयोः सू०१२९ पार्श्वयोरेकैकनैषेधिकीभावेन 'द्विधातो' द्विप्रकारायां नैषेधिक्यां द्वौ द्वौ जालकटको प्रज्ञप्तौ, 'ते णं जालकडगा'इत्यादि, ते च जालकटकाकीर्णा रम्यसंस्थाना: प्रदेशविशेषाः 'सव्वरयणामया अच्छा सहा जाव पडिरूवा' इति प्राग्वत् ॥ विजयस्से'त्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोर्विधातो नैषेधिक्यां द्वे द्वे घण्टे प्रज्ञप्ने, तासां च घण्टानामयमेतद्रूपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-जाम्बूनदमय्यो घण्टाः वज्रमय्यो लाला: नानामणिमया घण्टापााः तपनीयमय्यः शृ बला यासु ता अवलम्बितास्तिष्ठन्ति रजतमय्यो रजवः ।। 'ताओ णं घंटाओ' इत्यादि, ताश्च घण्टा: 'ओघस्वराः' ओघेन-प्रवासाहेण स्वरो यासां ता ओघस्वराः, मेघस्येवातिदीर्घः स्वरो यासा ता मेघखराः, हंसस्येव मधुरः खरो यासां ता हंसस्वराः, एवं क्रोच्च४ खराः, सिंहस्येव प्रभूतदेशव्यापी खरो यासां ता: सिंहस्वराः, एवं दुन्दुभिखरा नन्दिखराः, द्वादशतूर्यसङ्घातो नन्दिः, नन्दिवद् घोषो || २०७॥ दा-निनादो यासां ता नन्दिघोषाः, मजु:-प्रियः स्वरो यासा ता मजुस्वराः, एवं मसुघोषाः, किंबहुना, सुखरा: सुखरघोषाः, Jain Education For Private Personal Use Only Vijainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy