________________
GANGACA
श्रीजीवा-16 यके तहेव भाणियव्वे ॥ अहवा दुविहा सव्यजीवा-सलेसा य अलेसा य जहा असिद्धा ९प्रतिपत्तो जीवाभि सिद्धा, सव्वत्थोवा अलेसा सलेसा अणंतगुणा (सू० २४५)
| सर्वजीवामलयगि- अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-सेन्द्रियाश्च अनिन्द्रियाश्च, तत्र सेन्द्रिया:-संसारिण: अनिन्द्रिया:-सिद्धाः, उपाधिभे
| भिगमे सेरीयावृत्तिः दात्पृथगुपन्यासः । एवं सकायिकादिष्वपि भावनीयं, तत्र सेन्द्रियस्य कायस्थितिरन्तरं चासिद्धवद्वक्तव्यं, अनिन्द्रियस्य सिद्धवत् , न्द्रियका
तच्चैवम्-'सइंदिए गं भंते ! सइंदियत्ति कालतो केवचिरं होइ?, गोयमा! सइंदिए दुविहे पन्नत्ते, तंजहा-अणाइए वा अपज्जवसिए12 यवेदकषा॥४३७॥
अणाइए वा सपजबसिए, अणिदिए णं भंते! अणिदिएत्ति कालतो केवचिरं होइ?, गोयमा! साइए अपजवसिए, सइंदियस्स णं | यलेश्याभंते ! कालओ केवचिरं अंतर होइ ?, गोयमा! अणाइयस्स अपजवसियस्स नत्थि अंतरं, अणाइयस्स सपजवसियस्स नत्थि अंतरं, अ-II | भेदादि जिंदियस्स णं भंते ! अंतरं कालतो केवचिरं होइ?, गोयमा! साइयस्स अपज्जवसियस्स नत्थि अंतरं' इति, अल्पबहुत्वसूत्रं पूर्ववद्भावनीयं । उद्देशः२ एवं कायस्थित्यन्तराल्पवहुत्वसूत्राणि सकायिकाकायिकविषयाणि सयोग्ययोगिविषयाण्यपि भावयितव्यानि, तञ्चैवम्-'अहवा दुविहा|हसू० २४५ | सव्वजीवा पण्णत्ता, तंजहा-सकाइया चेव अकाइया चेब, एवं सजोगी चेव अजोगी चेव तहेव, एवं सलेस्सा चैव अलेस्सा चेव | ससरीरा चेव असरीरा चेव संचिट्ठणं अंतरं अप्पाबहुयं जहा सकाइयाणं ।' भूयः प्रकारान्तरेण द्वैविध्यमाह--'अहवे'त्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा-सवेदकाश्च अवेदकाश्च । तत्र सवेदकस्य कायस्थितिमाह-सवेदए णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सवेदकत्रिविधः प्रज्ञप्तस्तद्यथा-अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्रानाद्यप
॥४७॥ यवसितोऽभव्यो भव्यो वा तधाविधसामग्र्यभावान्मुक्तिमगन्ता, उक्तञ्च-"भव्वावि न सिझंति केई" इत्यादि, अनादिसपर्यवसितो|
CANCIET-440
Jan Education
For Private Personal use only
N
ainelibrary.org