SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ** श्रीजीवा- त्यादि, तस्य माणवकस्य चैत्यस्तम्भस्योपरि षट् कोशान अवगाह्य उपरितनभागात् षट् क्रोशान वर्जयित्वेति भावः, अधस्तादपि षट् ३ प्रतिपत्ती जीवाभि क्रोशान वर्जयित्वा मध्येऽर्द्धपञ्चमेषु योजनेषु बहवे 'सुवण्णरूप्पमया फलगा' इत्यादिफलकवर्णनं नागदन्तवर्णनं सिकगवर्णनं च प्रा- मनुष्या० मलयगि- ग्वत् ॥ 'तेसु णमित्यादि, तेषु रजतमयेषु सिक्केषु बहवो वन्नमया गोलवृत्ताः समुद्गकाः, तेषु च वनमयेषु समुद्केषु बहूनि जिनस- | माणवकरीयावृत्तिः क्थीनि संनिक्षिप्तानि तिष्ठन्ति यानि विजयस्य देवस्यान्येषां च बहूनां वानमन्तराणां देवानां देवीनां चार्चनीयानि चन्दनतः वन्दनीयानि स्तम्भदेवस्तुत्यादिना पूजनीयानि पुष्पादिना माननीयानि बहुमानकरणतः सत्कारणीयानि वस्त्रादिना कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्ध्या शयनीयव. ॥२३१॥ पर्युपासनीयानि ॥ 'तस्स ण'मित्यादि, तस्य माणवकस्य चैत्यस्तम्भस्य पूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, योजनमेक- उद्देशः २ मायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन सर्वात्मना मणिमयी 'अच्छा' इत्यादि प्राग्वत् ।। 'तीसे ण'मित्यादि, तस्या मणिपीठिकाया उपरि अत्र महदेकं सिंहासनं प्रज्ञप्तं तद्वर्णनं शेषाणि च भद्रासनानि तत्परिवारभूतानि प्राग्वत् ॥ 'तस्स णमित्यादि, तस्य माणवकनाम्नश्चैत्यस्तम्भस्य पश्चिमायां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, एक योजनमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन 'सव्वमणिमयी' इत्यादि प्राग्वत् ॥ 'तीसे णमित्यादि, तस्या मणिपीठिकाया उपरि अत्र महदेकं (देव) शयनीयं प्रज्ञप्नं, तस्य च देवशयनीयस्यायमेतद्रूप: 'वर्णावासः' वर्णकनिवेश: प्रज्ञतः, तद्यथा-नानामणिमयाः प्रतिपादा:-मूलपादानां प्रतिविशिष्टोपष्टम्भकरणाय पादाः । प्रतिपादाः 'सौवर्णिकाः' सुवर्णमया: 'पादाः' मूलपादाः, जाम्बूनदमयानि गात्राणि-ईपादीनि वन्नमया वन्त्ररत्नपूरिता: सन्धयः, हनानामणिमये चिच्चे' इति चिच्चं नाम च्युतं बानमित्यर्थः, नानामणिमयं च्युत-विशिष्टवानं रजतमयी तूली लोहिताक्षमयानि 'बिब्बोमायणा' इति उपधानकानि, आह च मूलटीकाकार:-"विव्वोयणा-उपधानकानि उच्यन्त" इति, तपनीयमय्यो गण्डोपधानकाः ।। २३१॥ jainelibrary.org Jain Education. For Private & Personal Use Only dha
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy