SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥३६०॥ तिमता येषां तानि तथाऽर्द्धचन्द्रश्चित्राणि-नानारूपाणि आश्चर्यभूतानि वा अर्द्धचन्द्रचित्राणि, ततः पूर्वपदेन विशेषणसमासः, नाना-ICप्रतिपत्ती मणिमयीभिर्दाम भिरलजुकृतानि नानामणिमयदामालकृतानि अन्तर्बहिश्च श्लक्ष्णतपनीयरुचिरवालुकानां प्रस्तट:-प्रस्तारो येषु तानि | नन्दीश्वतथा, शुभस्पर्शानि सश्रीकरूपाणि प्रासादीयानि दर्शनीयानि अभिरूपाणि प्रतिरूपाणि व्यक्तम् ।। 'तेसि णं दाराण'मित्यादि, तेषां राधिकार: द्वाराणामुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन 'दुहतो' इति द्विधातो-द्विप्रकारायां नैषेधिक्यां नैपेधिकी-निपीदनस्थान द्वारकुड्यस- उद्देशः२ मीपे नितम्ब इत्यर्थः षोडश पोडश वन्दनकलशा: प्रज्ञप्ताः, वर्णकस्तेपां वाच्यः, स चैवम्-'ते णं वंदणकलसा वरकमलपइट्ठाणा सुर- सू०१८३ भिवरवारिपडिपुण्णा चंदणकयचञ्चागा आविद्धकंठेगुणा पउमुप्पलपिहाणा सव्वरयणामया अच्छा जाव पडिरूवा महया महया इंद-18 | कुंभसमाणा पन्नता समणाउसो! व्यक्तं नवरं 'महया महया' इति अतिशयेन महान्त: 'इन्द्रकुम्भसमाना:' महाकुम्भप्रमाणकुम्भसदृशाः, "एवं नेयव्वं जाव सोलस वणमालाओ पन्नत्ताओ एवम् अनेन प्रकारेण तावन्नेतव्यं यावत्पोडश वनमाला: प्रज्ञप्ता:, तच्चैवम्-'तेसि णं दाराणं उभओ पासिं दुहतो निसीहियाए सोलस सोलस नागदंतया पन्नत्ता, ते णं नागदंतगा मुत्ताजालंतरूसिया हेमजालगवक्खजालखिखिणीजालपरिक्खित्ता अब्भुग्गया निसढा तिरियं सुसंपग्गहिया अहे पन्नगद्धरूवा पन्नगसंठाणसंठिया सव्वव-16 इरामया अच्छा जाव पडिरूवा मह्या मया गयदंतसमाणा पन्नत्ता समणाउसो!, तेसु णं नागदंतकेसु बहवे किण्हसुत्तवट्टवग्धारियमल्लदामकलावा नीलसुत्तवट्टवग्धारियमल्लदामकलाबा०, ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरगमंडिया अण्णमण्णमसंपत्ता पु-18 व्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायमेइज्जमाणा एइज्जमाणा पलंबमाणा पलंबमाणा पझंझमाणा पझंझमाणा ओरालेणं मणु-18 भाराला ॥३६०॥ नेणं मणहरेणं कण्णमणनिव्वुइकरेणं सद्देणं ते पएसे सव्वतो समंता आपूरेमाणा सिरीए अईव उवसोभेमाणा चिटुंति, तेसि णं Jain Education a l For Private & Personel Use Only w.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy