________________
श्रीजीवाजीवाभि० मलयगि यावृत्तिः
॥ ४५६ ॥
Jain Education
वा सपज्जवसिते, एवं कम्मगसरीरीवि, असरीरी सातीए अपजवसिते ॥ अंतरं ओरालियासरीरस्स जह० एक्कं समयं उक्को० तेत्तीसं सागरोवमाई अंतोमुहुत्तमम्भहियाई, वेव्वियसरीरस्स जह० अंतो० उक्को० अणतं कालं वणस्सतिकालो, आहारगस्स सरीरस्स जह० अंतो० उक्को० अतं कालं जाव अहं पोग्गलपरियहं देखूणं, तेय० कम्मसरीरस्स य दुहवि णत्थि अंतरं ॥ अप्पा बहु० सव्वत्थोवा आहारगसरीरी वेउच्वियसरीरी असंखेज्जगुणा ओरालि सरीरी असंखेज्जगुणा असरीरी अनंतगुणा तेयाकम्मसरीरी दोषि तुल्ला अनंतगुणा ॥ सेत्तं छव्विहा सव्वजीवा पण्णत्ता ॥ ( सू० २६४ )
'अहवे'त्यादि, ' अथवा ' प्रकारान्तरेण पडिधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा - औदारिकशरीरिण: वैक्रियशरीरिण: आहारकशरीरिणः | तैजसशरीरिण: कार्मणशरीरिणः अशरीरिणश्च ॥ अमीषां कार्यस्थितिमाह - 'ओरालियसरीरी णं भंते' इत्यादि, औदारिकशरीरी जघन्यतः क्षुल्लकभवग्रहणं द्विसमयोनं, विग्रहे आद्ययोर्द्वयोः समययोः कार्मणशरीरित्वात् उत्कर्षतोऽसङ्ख्येयं कालं तावन्तं कालमविप्रहेणोत्पादसम्भवात् । वैक्रियशरीरी जघन्येनैकं समयं विकुर्वणासमयानन्तरसमये एव कस्यापि मरणसम्भवात् उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्त्ताभ्यधिकानि तानि चैवं- कश्चिच्चारित्रवान् वैक्रियशरीरं कृत्वाऽन्तर्मुहूर्त्त जीवित्वा स्थितिक्षयादविग्रहेणानुतरसुरेषूपजायते, आहारकशरीरी जघन्येनाप्यन्तर्मुहूर्त्तमुत्कर्षतोऽप्यन्तर्मुहूर्त्त, तेजसशरीरी कार्मणशरीरी च प्रत्येकं द्विविधः - अनाथपर्यवसितो यो न मुक्ति गन्ता, अनादिसपर्यवसितो मुक्तिगामी, अशरीरी साद्यपर्यवसितः । अन्तरचिन्तायामौदारिकशरीरिणोऽ
For Private & Personal Use Only
९ प्रतिप्रत्तौ सर्वजीव चातुर्विध्ये चक्षुर्दर्शनादि उद्देशः २
सू० २६४
॥ ४५६ ॥
w.jainelibrary.org