SearchBrowseAboutContactDonate
Page Preview
Page 887
Loading...
Download File
Download File
Page Text
________________ प्यन्तरं तावदिति । केवल्याहारकप्रभसूत्रं सुगम, भगवानाह-गौतम! अजघन्योत्कर्षेण त्रयः समयाः, केवल्याहारको हि सयोगिभवस्थकेवली, तस्य चानाहारकत्वं त्रीनेव समयान यथोक्तं प्रागित्यन्तरं केवल्याहारकस्य तावदिति ॥ सम्प्रत्यनाहारकस्यान्तरं चिचिन्त-11 यिषः प्रथमतश्छद्मस्थानाहारकस्याह-'छउमत्थाणाहारयस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येन | क्षल्लकभवग्रहणं द्विसमयोनं, उत्कर्षतोऽसङ्ख्येयं कालं यावदङ्गुलस्यासयेयो भागः, यावानेव हि छद्मस्थाहारकस्य कालस्तावानेव छद्मस्थानाहारकस्यान्तरं, छन्नस्थाहारकस्य च जघन्यतः कालोऽन्तर्मुहूर्तमुत्कर्पतोऽसये या उत्सपिण्यवसपिण्यः कालतः, क्षेत्रतोऽङ्गल-10 स्थासङ्ख्येयो भागः, एतावन्तं कालं सततमविग्रहेणोत्पादसम्भवात् , ततश्छद्मस्थानाहारकस्य जघन्यत उत्कर्षतश्चैतावदन्तरमिति । अथटू स्थाने २ क्षुल्लकभवग्रहणमित्युक्तं तत्र क्षुल्लकभवग्रहणमिति कः शब्दार्थः ?, उच्यते, क्षुल्लं लघु स्तोकमित्येकोऽर्थः क्षुल्लमेव क्षुल्लक-एका-IN युष्कसंवेदनकालो भवस्तस्य ग्रहणं-संबन्धनं भवग्रहण, क्षुल्लकं च तद् भवग्रहणं च क्षुल्लकभवग्रहणं, तच्चावलिकातश्चिन्त्यमानं षट्पञ्चाशद|धिकमावलिकाशतद्वयं, अथैकस्मिन् आनप्राणे कियन्ति क्षुल्लकभवग्रहणानि भवन्ति ?, उच्यते, किञ्चित्समधिकानि सप्तदश, कथमिति चेदुच्यते-इह मुहूर्त्तमध्ये सर्वसङ्ख्यया पञ्चषष्टिः सहस्राणि पञ्च शतानि षट्त्रिंशानि क्षुल्लकभवग्रहणानां भवन्ति, यत उक्तं चूर्णी|"पन्नट्ठिसहस्साई पंचेव सया हवंति छत्तीसा। खुड्डागभवग्गहणा हवंति अंतोमुहुत्तंमि ॥१॥" आनप्राणाश्च मुहूर्ते त्रीणि सहस्राणि सप्त | | शतानि त्रिसप्तयधिकानि, उक्तञ्च-"तिन्नि सहस्सा सत्त य सयाई तेवत्तरिं च ऊसासा । एस मुहुत्तो भणिओ सव्वेहि अणंतनावणीहिं ॥१॥” ततोऽत्र राशिककर्मावतारः, यदि त्रिसप्तत्यधिकसप्तशतोत्तरैत्रिभिः सहस्रैरुच्छासानां पञ्चषष्टिः सहस्राणि पञ्च शतानि षट्त्रिंशानि क्षुल्लकभवग्रहणानां भवन्ति तत एकेनोच्छासेन किं लभामहे ?, राशित्रयस्थापना-३७७३।६५५३६।१। अत्रान्त्य SACREAMGAR Jain Education Intern For Private Personel Use Only N Enelibrary.org SA
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy