________________
जी० ५४
Jain Education Inter
कालोदसमुद्रं पश्चिमदिशि द्वादश योजनसहस्राण्यवगाह्यात्र कालोदसमुद्रगतचन्द्राणां चन्द्रद्वीपाः प्रज्ञप्ताः, ते च सर्वासु दिक्षु जलादूर्द्ध द्वौ द्वौ क्रोशावुच्छ्रितौ, शेर्पा तथैव । राजधान्योऽपि स्वकीयानां द्वीपानां पूर्वस्यां दिशि तिर्यगसङ्ख्येयान् द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन् कालोदसमुद्रे द्वादश योजनसहस्राण्यवगाह्य विजयाराजधानीबद्वक्तव्याः । एवं कालोद्गतसूर्यसत्कसूर्यद्वीपा अपि वक्तव्याः, नवरं कालोदसमुद्रस्य पश्चिमान्ताद्वेदिकान्तात्कालोदसमुद्रं पूर्वदिशि द्वादश योजनसहस्राण्यवगाह्येति वक्तव्यं, राजधान्योऽपि स्वकी - यानां द्वीपानां पश्चिमदिशि अन्यस्मिन् कालोदसमुद्रे, शेर्पा तथैव । एवं पुष्करवरद्वीपगतानां चन्द्राणां पुष्करवरद्वीपस्य पूर्वस्माद्वेदिका - न्तात्पुष्करोदसमुद्रं द्वादश योजनसहस्राण्यवगाह्य द्वीपा वक्तव्याः, राजधान्यः स्वकीयानां द्वीपानां पश्चिमदिशि तिर्यगसङ्घयेयान द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन पुष्करवरद्वीपे द्वादश योजन सहस्राण्यवगाह्य, पुष्करवरद्वीपगतसूर्याणां द्वीपाः पुष्करवरद्वीपस्य पश्चिमान्ताद्वेदिकान्तात्पुष्करवर समुद्रं द्वादश योजनसहस्राण्यवगाह्य प्रतिपत्तव्याः, राजधान्यः पुनः स्वकीयानां द्वीपानां पश्चिमदिशि तिर्यगसङ्ख्येयान द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन पुष्करवरद्वीपे द्वादश योजनसहस्राण्यवगाह्य, पुष्करवर समुद्रगतचन्द्रसत्कचन्द्रद्वीपाः पुष्करवरसमुद्रस्य पूर्वस्माद्वैदिकान्तात्पश्चिमदिशि द्वादश योजन सहस्राण्यवगाह्य प्रतिपत्तव्याः, राजधान्य: स्वकीयानां द्वीपानां पूर्वदिशि तिर्यगसमेयान द्वीपसमुद्रान् व्यतित्रज्यान्यस्मिन पुष्करवर समुद्रे द्वादश योजनसहस्रेभ्यः परतः पुष्करवरसमुद्रगत सूर्यसत्कसूर्यद्वीपा: पुष्करवरसमुद्रस्य पश्चिमान्ताद्वेदिकान्तात्पूर्वतो द्वादश योजनसहस्राण्यवगाह्य, राजधान्यः पुनः स्वकीयानां द्वीपानां पश्चिमदिशि तिगसख्येयान द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् पुष्करोदसमुद्रे द्वादश योजनसहस्राण्यवगाह्य प्रतिपत्तव्याः । एवं शेषद्वीपगतानामपि चन्द्राणां चन्द्रद्वीपगतात्पूर्वस्माद्वेदिकान्तादनन्तरे समुद्रे द्वादश योजनसहस्राण्यवगाह्य वक्तव्याः, सूर्याणां सूर्यद्वीपा : स्वस्वद्वीपगतात्प
For Private & Personal Use Only
jainelibrary.org