SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ सपत्रप्रफुल्लकेसरोपचिताः, तत्रोत्पलं-गर्दभकं पञ-सूर्यविकासि कुमुदं-चन्द्रविकासि नलिनम्-ईषद्रक्तं पद्मं सुभगं-पद्मविशेष: सौग|न्धिक-कल्हारं पौण्डरीक-सिताम्बुजं तदेव बृहत् महापौण्डरीकं शतपत्रसहस्रपत्रे-पद्मविशेषौ पत्रसङ्ख्याकृतभेदो, 'पत्तेयं २' इति प्रतिशब्दोऽत्राभिमुख्ये 'लक्षणेनाभिप्रती आभिमुख्ये' इति च समासस्ततो वीप्साविवक्षायां प्रत्येकशब्दस्य द्विवचनं पद्मवरवेदिकापरिक्षिप्ताः प्रत्येकं वनखण्डपरिक्षिप्ताश्च 'सयंभूरमणपज्जवसाणा' इति जम्बूद्वीपादयो द्वीपा: स्वयम्भूरमणद्वीपपर्यवसाना लवणसमुद्रादयः समुद्राः स्वयम्भूरमणसमुद्रपर्यवसाना अस्मिन् तिर्यग्लोके यत्र वयं स्थिता असङ्ख्येया द्वीपसमुद्राः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! इह 'अस्सिं तिरियलोए' इत्यनेन स्थानमुक्तम् , 'असंखेज्जा' इत्यनेन सङ्ख्यानं, 'दुगुणादुगुण'मित्यादिना महत्त्वं 'संठाणतो' इत्यादिना संस्थानम् ।। सम्प्रत्याकारभावप्रत्यवतारं विवक्षुरिदमाह तत्थ णं अयं जंबुद्दीवे णामं दीवे दीवसमुद्दाणं अभितरिए सव्वखुड्डाए वढे तेल्लापूयसंठाणसंठिते वट्टे रहचकवालसंठाणसंठितेवढे पुक्खरकण्णियासंठाणसंठिते वट्टे पडिपुन्नचंदसंठाणसंठिते, एकं जोयणसयसहस्सं आयामविक्खंभेणं तिणि जोयणसयसहस्साई सोलस य सहस्साई दोणि य सत्तावीसे जोयणसते तिणि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्वंगुलकं च किंचिविसेसाहियं परिक्खेवेणं पण्णत्ते॥से णं एकाए जगतीए सव्वतो समंता संपरिक्खित्ते॥ सा णं जगती अट्ठ जोयणाई उडे उच्चत्तेणं मूले बारस जोयणाई विक्खंभेणं मज्झे अट्ठ जोयणाई विक्खंभेणं उपि चत्तारि जोयणाई विक्खंभेणं मूले विच्छिण्णा मज्झे संखित्ता उपि तणुया Jain Education Intl For Private Personal Use Only YMainelibrary.org IRI
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy