SearchBrowseAboutContactDonate
Page Preview
Page 890
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ ४४३ ॥ Jain Education Inter भासएत्तिकालओ केवचिरं होति ?, गोयमा ! जहणणेणं एकं समयं उक्को० अंतोमुहुत्तं ॥ अभासणं भंते ० !, गोयमा ! अभासए दुबिहे पण्णत्ते - साइए वा अपज्जवसिए सातीए वा सपजवसिए, तत्थ णं जे से साइए सपज्जवसिए से जह० अंतो० उक्को० अनंतं कालं अनंता उस्सप्पिणीओसप्पिणीओ वणस्सतिकालो ॥ भासगस्स णं भंते! केवतिकालं अंतरं होति ?, जह० अंतो० क० अणतं कालं वणस्सतिकालो । अभासग० सातीयस्स अपज्जवसियस्स णत्थि अंतरं, सातीय सपज्जवसियस्स जहपणेणं एक्कं समयं उक्क० अंतो० । अप्पाबहु० सव्वत्थोवा भासगा अभागा अनंतगुणा || अहवा दुविहा सव्वजीवा ससरीरी य असरीरी य असरीरी जहा सिद्धा, धोवा असरीरी ससरीरी अनंतगुणा ॥ ( सू० २४८ ) 'अहवे'त्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा - भाषकाश्च अभाषकाश्च, भाषमाणा भाषका इतरेऽभाषकाः ॥ सम्प्रति काय स्थितिमाह - 'सभासए णं भंते' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनैकं समयं भाषाद्रव्यग्रहणसमय एव मरणतोऽन्यतो वा कुतश्चित्कारणात्तद्व्यापारस्याप्युपरमात्, उत्कर्षेणान्तर्मुहूर्त्त, तावन्तं कालं निरन्तरं भाषा द्रव्यग्रहण निसर्गसम्भवात्, तत ऊर्द्ध जीवस्वाभाव्यान्नियमत एवोपरमति || अभाषकप्रभसूत्रं सुगमं, भगवानाह - गौतम! अभाषको द्विविधः प्रज्ञप्तस्तद्यथा - सादिको वाऽपर्यवसितः सिद्धः, सादिको वा सपर्यवसितः स च पृथिव्यादिः, तत्र योऽसौ सादिः सपर्यवसितः स जघन्येनान्तर्मुहूर्त्त भाषणादुपरम्यान्तर्मुहूर्त्तेन कस्यापि भूयोऽपि भाषणप्रवृत्तेः प्रथिव्यादिभवस्य वा जघन्यत एतावन्मात्रकालत्वात् उत्कर्षतो वनस्पतिकालः, For Private & Personal Use Only ९ प्रतिपत्तौ सर्वजीव भाषकसशरीरेतर० उद्देशः २ सू० २४८ ॥ ४४३ ॥ inelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy