________________
-
-
-
गेन्द्रस्य भुजगराजस्य गोस्तूपा नाम राजधानी प्रज्ञप्ता, सा च विजयराजधानीसदृशी वक्तव्या ॥ तदेवमुक्तो गोस्तूपोऽधुना दुकाभासवक्तव्यतामाह-'कहिं णं भंते ! सिवगस्से त्यादि प्रश्नसूत्रं पाठसिद्धं, भगवानाह-गौतम! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणतो लवणसमुद्रं द्वाचत्वारिंशतं योजनसहस्राण्यवगायात्रान्तरे शिवकस्य भुजगेन्द्रस्य भुजगराजस्य दकाभासो नामावासपर्वत: प्रज्ञप्तः, स च गोस्तूपबदविशेषेण वक्तव्यो यावत्सपरिवारं सिंहासनम् ॥ अधुना नामनिमित्तं पिपृच्छिपुराह-से केणडेण'मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह-गौतम! दकाभास आवासपर्वतो लवणसमुद्रे सर्वासु दिक्षु स्वसीमातोऽष्टयोजनिके-अष्टयोजनप्रमाणे क्षेत्रे | यदुकं तत् 'समन्ततः' सामस्येनातिविशुद्धाङ्कनामरत्नमयत्वेन स्वप्रभयाऽवभासयति, एतदेव पर्यायत्रयेण व्याचष्टे-उद्योतयति चन्द्र इव तापयति सूर्य इव प्रभासयति प्रहादिरिव ततो दुकं पानीयमाभासयति-समन्ततः सर्वासु दिनु अवभासयतीति दकाभासः, अन्यच्च शिवको नामात्र पर्वतेषु भुजगेन्द्रो भुजगराजो महद्धिको यावत्पल्योपमस्थितिकः परिवसति । 'से णं तत्थ चउण्हं सामाणियसाहस्सीण मित्यादि प्राग्वत् नवरमत्र शिवका राजधानी वक्तव्या, तस्मिंश्च परिवसति स आवासपर्वतो दकमध्येऽतीवा-101 | Sऽभासते-शोभते इति दकाभासः, 'से एएणटेण'मित्याद्युपसंहारवाक्यं गतार्थ, शिवकाराजधानी दकाभासस्यावासपर्वतस्य दक्षिणतोऽन्यस्मिन् लवणसमुद्रे विजयाराजधानीव भावनीया ॥ अधुना शङ्खनामकावासपर्वतवक्तव्यतामाह-'कहि णं भंते !' इत्यादि, करे भदन्त ! शशस्य भुजगेन्द्रस्य भुजगराजस्य शलो नामावासपर्वत: प्रज्ञाः ?, भगवानाह-गौतम! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य | पश्चिमायां दिशि लवणसमुद्रं द्वाचत्वारिंशतं योजनसहनाण्यवगाह्यात्रान्तरे शहस्य भुजगेन्द्रस्य भुजगराजस्य शङ्को नामावासपर्वत: प्रज्ञप्तः, स च गोस्तूपबदविशेषेण तावद्वक्तव्यो यावत्सपरिवारं सिंहासनम् ॥ इदानी नामनिबन्धन नभिषित्सुराह-से केणद्वेण मि
1:45-422ॐॐॐॐॐ
।
Jain Education
a
l
For Private & Personal use only
grainelibrary.org