SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा- मणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महानेकः प्रासादावतंसकः प्रज्ञाः, स च विजयदेवस्य प्रासादावतंसकसदृशो वक्तव्यः, प्रतिपत्ती जीवाभिस चैवं-सार्द्धानि द्वाषष्ठियोजनानि उच्चस्त्वेन, सक्रोशान्येकत्रिंशद् योजनान्यायामविष्कम्भाभ्यां, प्रासादवर्णनमुल्लोचवर्णनं च प्रा-12वेलन्धरामलयगि- ग्वत् । तस्य च प्रासादावतंसकस्यान्तर्बहुमध्यदेशभागे महत्येका सर्वरत्रमयी मणिपीठिका, सा च योजनायामविष्कम्भप्रमाणा गव्यू-13वासादिः रीयावृत्तिः तद्वयबाहल्या, तस्याश्च मणिपीठिकाया उपरि महदेकं सिंहासनं, तच्चेन्द्रसामानिकादिदेवयोग्यैर्भद्रासनैः परिवृतमिति ।। ‘से केणढेणं उद्देशः२ भंते !' इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते गोस्तूप आवासपर्वतो गोस्तूप आवासपर्वत: ? इति, भगवानाह-गौतम! गोस्तूपे | सू०१५९ ॥३११॥ आवासपर्वते क्षुल्लासु क्षुल्लिकासु वापीषु यावद्विलपतिषु बहून्युत्पलानि यावत् शतसहस्रपत्राणि गोस्तूपप्रभाणि गोस्तूपाकाराणि गो-15 स्तूपवर्णानि गोस्तूपवर्णस्येवाभा-प्रतिभासो येषां तानि गोस्तूपवर्णाभानि, ततस्तानि तदाकारत्वात् तद्वर्णत्वात्तद्वर्णसादृश्याच गोस्तूपानीति | प्रसिद्धानि, तद्योगादावासपर्वतोऽपि गोस्तूपः, अनादिकालप्रवृत्तोऽयं व्यवहार इति तेन नेतरेतराश्रयदोषः, एवमुत्तरत्रापि भावनीयं, तथा गोस्तूपश्चात्र भुजगेन्द्रो भुजगराजो महद्धिको यावत्करणात् महाद्युतिक इत्यादि परिग्रहः, स च चतुर्णा सामानिकसहस्राणां |चतमृणामग्रमहिपीणां सपरिवाराणां तिसृणां पर्षदां सप्तानामनीकानां सप्तानामनीकाधिपतीनां पोडशानामात्मरक्षदेवसहस्राणां गोस्तूपस्यावासपर्वतस्य गोस्तूपायाश्च राजधान्या अन्येषां च बहूनां गोस्तूपराजधानीवास्तव्यानां देवानां देवीनां चाधिपयं यावद्विहरति, ततो गोस्तूपदेवस्वामिकत्वाच गोस्तूपः, 'से एएणटेण'मित्याद्यपसंहारवाक्यं प्रतीतम्॥ सम्प्रति गोस्तूपां राजधानी पृच्छति-'कहि णं भंते! इत्यादि, क भदन्त ! गोस्तूपस्य भुजगेन्द्रस्य भुजगराजस्य गोस्तूपा नाम राजधानी प्रज्ञप्ता?, भगवानाह-गौतम ! गोस्तूपस्यावासपर्वतस्य पूर्वया दिशा तिर्यगसयेयान द्वीपसमुद्रान व्यतित्रज्यान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्यात्रान्तरे गोस्तूपस्य भुज Jain Education a l For Private Personal Use Only Paw.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy