SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ णयोनौ कृमिजातिकुलं कीटजातिकुलं वृश्चिकजातिकुल मित्यादि, एवं चैकस्यामेव योनाववान्तरजातिभेदभावादनेकानि योनिप्रवाहाणि| जातिकुलानि संभवन्तीत्युपपद्यते, खचरपञ्चेन्द्रियतिर्यग्योनिजानां द्वादश जातिकुलकोटिशतसहस्राणि, अत्र सङ्ग्रहणिगाथा-"जोणी४. संगहलेस्सादिट्ठी नाणे व जोग उवओगे । उबवायठिईसमुग्धाय चयणं जाई कुलविही उ ।। १ ॥” अस्या अक्षरगमनिका-प्रथमं योनि सङ्ग्रहद्वारं ततो लेश्याद्वारं ततो दृष्टिद्वारमित्यादि ।। 'भुयगाणं भंते!' इत्यादि, भुजगानां भदन्त ! कतिविधो योनिसङ्ग्रहः प्रज्ञप्तः ?, इत्यादि पक्षिवन् सर्व-निरवशेषं वक्तव्यं, नवरं स्थितिच्यवनकुलकोटिषु नानालं, तद्यथा-स्थितिर्जघन्येनान्तर्मुहर्त्तमुत्कर्पत: पूर्वकोटी, च्यवनम्-उद्वर्त्तना, तत्र नरकगतिचिन्तायामधो यावहितीया पृथिवी उपरि यावत्सहस्रारः कल्पस्तावदुत्पद्यते, नत्र तेषां जातिकुलकोहैटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि । एवमुर:परिसर्पाणामपि वक्तव्यं, नवरं तत्र च्यवनद्वारेऽधश्चिन्तायां यावत्पञ्चमी पृथिवीति वक्तव्यं, कुलकोटिचिन्तायां दश जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञतानि ॥ 'चउप्पयाण'मित्यादि, चतुष्पदानां भदन्त ! द्राकतिविधो योनिसङ्ग्रहः प्रज्ञप्तः ?, भगवानाह-गौतम! द्विविधो योनिसचः प्रज्ञप्तः, तद्यथा-पोतजाः संमूच्छिमाश्च, इह येऽण्डजव्यतिहै रिक्ता गर्भव्युत्क्रान्तास्ते सर्वे जरायुजा अजरायुजा वा पोतजा इति [ पूर्वमपि विवक्षिताः परमत्र तु सर्वेऽपि गर्भव्युत्क्रान्तिकाः पोत जतया ] विवक्षितमतोऽत्र द्विविधो यथोक्तस्वरूपो योनिसङ्ग्रह उक्तः, अन्यथा गवादीनां जरायुजत्वात् (मर्यादीनामण्डजत्वात् ) तृतीयोऽपि जरायु(अण्डज)लक्षणो योनिसङ्ग्रहो वक्तव्यः स्यादिति, तत्र ये ते पोतजास्ते त्रिविधाः प्रज्ञप्ताः, तद्यथा-स्त्रियः पुरुपा नपुंसकाच, तत्र ये ते संमूच्छिमास्ते सर्वे नपुंसकाः, शेषद्वारकलापः पूर्ववत् , नवरं स्थितिर्जघन्येनान्तर्मुहूर्त्तमुत्कर्पतस्त्रीणि पल्पोपमानि, लयावनद्वारेधश्चिन्तायां यावश्चतुर्थी पृथिवी ऊवं यावत्सहस्रार:, जातिकुलकोटियोनिप्रमुखशतसहस्राण्यत्रापि दश । 'जलचराणा'मित्यादि, जल Jain Education inte For Private Personal Use Only Modjainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy