________________
श्रीजीवाजीवाभि० मल यगि-1 रीयावृत्तिः
प्रतिपत्ती मनुष्याः सू०४१
॥४७॥
|मार्थिकस्वरूपस्याप्यावरणमलपटलतिरोहितस्य यावन्नाद्यापि निखिलकर्ममलापगमस्तावद् यथा यथा देशतः कर्ममलोच्छेदस्तथा तथा |तस्य विज्ञप्तिरुजम्भते, सा च कचित्कदाचित्कथञ्चिदनेकप्रकारा, उक्तञ्च-'मलविद्धमणेर्व्यक्तिर्यथाऽनेकप्रकारतः । कर्मविद्धामविज्ञप्तिस्तथाऽनेकप्रकारतः ॥ १॥" सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेया, ततो यथा मरकतादिमणेरशेषमलापगमसम्भवे सम|स्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्यक्तिरुपजायते तद्वदात्मनोऽपि ज्ञानदर्शनचारित्रप्रभावतो नि:शेषावरणप्रहाणावशेषदेशज्ञानव्यवच्छेदेनैकरूपाऽतिपरिस्फुटा सर्ववस्तुपर्यायप्रपञ्चसाक्षात्कारिणी विज्ञप्तिरुल्लसति, उक्तश्च-"यथा जात्यस्य रत्नस्य, निःशेषमलहानितः । स्फुटैकरूपाऽभिव्यक्तिविज्ञप्तिस्तद्वदात्मनः ॥ १॥” इति, येऽज्ञानिनस्ते व्यज्ञानिनरुयज्ञानिनो वा, तत्र ये व्यज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिन:, ये त्र्यज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च । योगद्वारे मनोयोगिनो वाग्योगिनः काययोगिनोऽयोगिनश्च, तत्रायोगिनः शैलेशीमवस्था प्रतिपन्नाः, उपयोगद्वारमाहारद्वारं च द्वीन्द्रियवत् , उपपात एतेष्वधःसप्तमनरकादिवजेभ्यः, उक्तश्च-"सत्तममहिनेरइया तेऊ वाऊ अणंतरुव्बट्टा । नवि पावे माणुस्सं तहेवऽसंखाउया सव्वे ॥ १॥” इति, स्थितिद्वारे जघन्यत: स्थितिरन्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि, समुद्घातमधिकृय मरणचिन्तायां समवहता अपि म्रियन्ते असमवहता अपि, च्यवनद्वारेऽनन्तरमुढ्य सर्वेषु नैरयिकेषु सर्वेषु च तिर्यग्योनिषु सर्वेषु मनुष्येषु सर्वेषु देवेष्वनुत्तरोपपातिकपर्यवसानेषु गच्छन्ति, 'अत्थेगइया सिझंति जाव अंतं करेंति' इति, अस्तीति निपातोऽत्र बहुवचनार्थः, सन्येकका ये निष्ठितार्थाः भवन्ति यावत्करणात् "बु
झंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंती"ति द्रष्टव्यं, तत्राणिमाद्यैश्वर्याप्त्या तथाविधमनुष्यकृत्यापेक्षया निष्ठितार्था इति, अ__ १ सप्तममहीनैरयिकाः तेजस्कायिका वायुकायिका अनन्तरोद्वृत्ताः । नैव प्राप्नुवन्ति मानुष्यं तथैवासंख्येयवर्षायुष्काः सर्वे ॥१॥
NEXTRA%AATRA
॥४७॥
Jain Education in
For Private Personal Use Only
Indainelibrary.org