________________
सर्वविदोऽपि कैश्चित्सिद्धा इष्यन्ते ततो मा भूत्तेषु संप्रत्यय इति तदपोहायाह-'बुध्यन्ते' निरावरणत्वात्केवलावबोधेन समस्तं वस्तुजा|तम् , एते चासिद्धा अपि भवस्थकेवलिन एवंभूता वर्तन्ते तत्र मा भूदेतेष्वेव प्रतीतिरित्याह-'मुच्यन्ते' पुण्यापुण्यरूपेण कृच्छ्रेण कतामणा, एतेऽपि चापरिनिर्वृत्ता एव परैरिष्यन्ते-'मुक्तिपदे प्राप्ता अपि तीर्थनिकारदर्शनादिहागच्छन्तीति वचनात् , ततो मा भूत्तद्गोचरा
मन्दमतीनां धीरित्याह-परिनिर्वान्ति' विध्यातसमस्तकर्महुतवहपरमाणवो भवन्तीति, किमुक्तं भवति ?-सर्वदुःखानां शारीरमानस४ भेदानामन्तं-विनाशं कुर्वन्ति, अत एव गत्यागतिद्वारे चतुरागतिका: पञ्चगतिकाः, सिद्धगतावपि गमनात् , 'परीत्ताः' प्रत्येकशरी|रिण: 'सङ्ख्येयाः' सङ्ख्येयकोटीप्रमाणत्वात् प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह-'सेत्तं मणुस्सा' ॥ अधुना देवानाह
से किं तं देवा?, देवा चउब्विहा पण्णत्ता, तंजहा-भवणवासी वाणमंतरा जोइसिया वेमाणिया। से किं तं भवणवासी, २ दसविधा पण्णत्ता, तंजहा-असुरा जाव थणिया, से तं भवणवासी। से किं तं वाणमंतरा?,२ देवभेदो सव्वो भाणियव्वो जावते समासतो दुविहा पण्णत्ता, तंजहा-पज्जत्ता य अपज्जत्ता य, तओ सरीरगा-वेउब्विए तेयए कम्मए । ओगाहणा दुविधाभवधारणिज्जा य उत्तरवेउव्विया य, तत्थ णं जा सा भवधारणिजा सा जहन्नेणं अंगुलस्स असंखेजभागं उक्कोसेणं सत्त रयणीओ, उत्तरवेउब्विया जहन्नेणं अंगुलसंखेजति उक्कोसेणं जोयणसयसहस्सं, सरीरगा छण्हं संघयणाणं असंघयणी णेवट्ठी व छिरा व पहारू नेव संघयणमत्थि, जे पोग्गला इट्ठा कंता जाव ते तेसिं संघायत्ताए परिणमंति, किंसंठिता?, गोयमा! दुविहा प.
Jain Education in
B1
For Private Personal use only
Jainelibrary.org