SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ रोऽपि वेलन्धराणामावासपर्वताः, सर्वत्र च गोस्तूपेनातिदेश: कृतः, अत्र च मूलदले विशेषस्ततस्तमभिधित्सुराह-कणगंकरययफालियमया य वेलंधराणमावासा । अणुवेलंधरराईण पव्वया होति रयणमया ॥ १॥" वेलन्धराणां-गोस्तूपादीनामावासा गोस्तपादयश्चत्वारः पर्वता यथाक्रमं कनकाङ्करजतस्फटिकमयाः, गोस्तूपः कनकमयो दकाभासोऽङ्करत्नमयः शङ्खो रजतमयो दकसीमः स्फटिकमय इति, तथा महतां वेलन्धराणामादेशप्रतीच्छकतयाऽनुयायिनो वेलन्धराश्चानुवेलन्धराः ते च ते राजानश्च अनुवेलन्धरराजास्तेपामावासपर्वता रत्नमया भवन्ति । कहणं भंते! अणुवेलंधररायाणो पण्णत्ता?, गोयमा! चत्तारि अणुवेलंधरणागरायाणो पण्णत्ता. तंजहा-ककोडए कदमए केलासे अरुणप्पभे ॥ एतसि ण भंते! चउण्डं अणुवेलंधरणागरायाणं कति आवासपव्वया पन्नत्ता?, गोयमा! चत्तारि आवासपव्वया पण्णत्ता, तंजहा-ककोडए १ कहमए २कहलासे ३ अरुणप्पभे४॥ कहि णं भंते! ककोडगस्स अणुवेलंधरणागरायस्सककोडए णाम आवासपवते पण्णत्ते?, गोयमा! जंबुद्दीवे २ मंदरस्स पव्वयस्स उत्तरपरचिटमेण लवणसमुह बायालीसं जोयणसहस्साई ओगाहित्ता एत्थ णं ककोडगस्स नागरायस्स ककोडए णाम आवासपव्यते पण्णत्ते सत्तरस एकवीसाई जोयणसताई तं चेव पमाणं जंगोषभासणावरि सव्वरयणामए अच्छे जाव निरवसेसं जाव सपरिवारं अट्टो से बहई उप्पलाई ककोडप्पभाई सेसं तं चेव णवरि ककोडगपव्वयस्स उत्तरपुरच्छिमेणं, एवं तं चेव सव्वं, कहमस्सवि सो जी० ५३ ML Jain Education Inter For Private & Personel Use Only jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy