SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा चेव गमओ अपरिसेसिओ, णवरि दाहिणपुरच्छिमेणं आवासो विजुप्पभा रायहाणी दाहिणपु- ३ प्रतिपत्ती जीवाभि० रत्थिमेणं, कइलासेवि एवं चेव, गवरि दाहिणपचत्थिमेणं कयलासावि रायहाणी ताए चेव दि- M अनुवेलमलयगि साए, अरुणप्पभेवि उत्तरपञ्चत्थिमेणं रायहाणीवि ताए चेव दिसाए, चत्तारि विगप्पमाणा स- न्धरराजारीयावृत्तिः व्वरयणामया य ॥ (सू०१६०) | वासादिः 'कइ ण'मित्यादि, कति भदन्त! अनुवेलन्धरराजाः प्रज्ञप्ताः?, भगवानाह-गौतम! चत्वारोऽनुवेलन्धरराजा: प्रज्ञप्तास्तद्यथा-क- | उद्देशः२ ॥३१३॥ 18| कोंटकः १ कर्दम: २ कैलास: ३ अरुणप्रभश्च ॥ 'एएसि ण'मित्यादि, एतेषां भदन्त ! चतुर्णामनुवेलन्धरराजानां कति आवासप- सू० १६० हवता: प्रज्ञप्ताः?, भगवानाह-गौतम ! एकैकस्य एकैकभावेन चत्वारोऽनुवेलन्धरराजानामावासपर्वता: प्रज्ञप्तास्तद्यथा-कर्कोटको विद्यु त्प्रभः कैलास: अरुणप्रभश्च, कर्कोटकस्य कर्कोटक: कईमस्य विद्युत्प्रभः कैलाशस्य कैलाश: अरुणप्रभस्यारुणप्रभ इत्यर्थः ॥ 'कहि णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्तरपूर्वस्यां दिशि लवणसमुद्रं वाचत्वारिंशतं है योजनसहस्राण्यवगाह्य 'अत्र' एतस्मिन्नवकाशे कर्कोटकस्य भुजगेन्द्रस्य भुजगराजस्य कर्कोटको नामावासपर्वतकः प्रज्ञप्तः, 'सत्तरसएक वीसाई जोयणसयाई' इत्यादिका गोस्तूपस्यावासपर्वतस्य या वक्तव्यतोक्ता सैबेहापि अहीनानतिरिक्ता भणितव्या, नवरं सर्वरत्नमय ४ इति वक्तव्यं, नामनिमित्तचिन्तायामपि यस्माञ्च क्षुल्लाक्षुल्लिकासु वापीषु यावद्विलपतिषु बहून्युत्पलानि यावत् शतसहस्रपत्राणि कोंहै टकप्रभाणि कर्कोटकाकाराणि ततस्तानि कर्कोटकादीनि व्यवहियन्ते तद्योगात्पर्वतोऽपि कर्कोटकः, तथा कर्कोटकनामा देवस्तत्र प-16॥३१३ ॥ ल्योपमस्थितिकः परिवसति ततः कर्कोटकस्वामित्वात्कर्कोटकः, राजधान्यपि कर्कोटस्यावासपर्वतस्योत्तरपूर्वस्यां दिशि तिर्यगसङ्ख्येयान् | REACMCAMRAKAROCE Jain Education For Private Personal Use Only H ainelibrary.org.
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy