________________
श्रीजीवा- सकरा य खरपुढवी । इगबारचोइससोलढारवावीससमसहसा ॥ १ ॥) लक्ष्णपृथिव्या एकं वर्षसहस्रमुत्कर्षतः स्थिति:, शुद्धप- ३ प्रतिपत्तौ जीवाभिकथिव्या द्वादश वर्षसहस्राणि, बालुकापृथिव्याश्चतुर्दश सहस्राणि, मनःशिलापृथिव्याः पोडश वर्षसहस्राणि, शर्करापृथिव्या | तिर्यगुमलयगि- अष्टादश वर्षसहस्राणि, खरपृथिव्या द्वाविंशतिवर्षसहस्राणि, सर्वासामपि चामीपां पृथिवीनां जघन्येन स्थितिरन्तर्मुहूर्त वक्तव्या ॥ देशः२ रीयावृत्तिः सम्प्रति स्थितिनिरूपणाप्रस्तावान्नैरयिकादीनां चतुर्विंशतिदण्डकक्रमेण स्थितिं निरूपयितुकाम आह-'नेरइयाणं भंते!' इत्यादि, | सू० १०३
नैरयिकाणां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, इत्येवं प्रज्ञापनागतस्थितिपदानुसारेण चतुर्विशतिदण्डकक्रमेण तावद्वक्तव्यं यावत्सर्वार्थसिद्धविमानदेवानां स्थितिनिरूपणा, इह तु ग्रन्थगौरवभयान लिख्यते ॥ तदेवं भवस्थितिनिरूपणा कृता, सम्प्रति कायस्थितिनिरूपणार्थमाह-“जीवे णं भंते !' इत्यादि, अथ कायस्थितिरिति कः शब्दार्थः ?, उच्यते, कायो नाम जीवस्य विवक्षित: सामान्यरूपो विशेषरूपो वा पर्यायविशेषस्तस्मिन् स्थितिः कायस्थिति:, किमुक्तं भवति ?-यस्य वस्तुनो येन पर्यायेण-जीवत्वलक्षणेन पृ-181 | थिवीकायादित्वलक्षणेन वाऽऽदिश्यते व्यवच्छेदेन यद्भवनं सा काय स्थितिः, तत्र जीव इति "जीव प्राणधारणे" जीवति-प्राणान् धारयतीति जीवः, प्राणाश्च द्विधा-द्रव्यप्राणा भावप्राणाच, तत्र द्रव्यप्राणा आयुःप्रभृतयः, उक्तञ्च-"पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥ १॥" भावप्राणा ज्ञानादयः यैर्मुक्तोऽपि जीवतीति व्यपदिश्यते, उक्तश्च-"ज्ञानादयस्तु भावप्राणा मुक्तोऽपि जीवति स तैहीं"ति, इह च विशेषानुपादानादुभयेषामपि ग्रहणं णमिति वाक्यालङ्कारे भदन्त ! जीव इति-जीवनपर्यायविशिष्टः कालत:-कालमधिकृत्य कियञ्चिरं भवति ?, भगवानाह-सर्वाद्धां,
॥१४॥ संसार्यवस्थायां द्रव्यभावप्राणानधिकृत्य मुक्त्यवस्थायां भावप्राणानधिकृत्य सर्वत्रापि जीवनस्य विद्यमानत्वात् , अथवा जीव इति न एक:
ACANCHCARENCES
Jain Education in
For Private Personal use only
jainelibrary.org