SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ गणधारिणः परिगृह्यन्ते, विचित्रार्थत्वात्सूत्राणां, ततोऽयमर्थः-जिनैः-हितात्यनिवर्त्तकयोगसिद्धैर्गणधारिभिरनुचीर्ण-सम्यक् तदर्थावगमासङ्गशक्तिग निवर्त्तकसमभावप्राप्त्या धर्ममेघनामकसमाधिरूपेण परिणमितं जिनानुचीर्णम् , अत एव तथारूपसमाधिभावत: समु-1 |ल्लसितातिशयविशेषभावेन तेषां तथा सूत्रकरणशक्तिरिति दर्शयन्नाह–'जिनप्रज्ञप्तं' जिनैः-हितात्यनिवर्त्तकयोगिभिः प्रज्ञप्तं तदन्यसत्त्वानुग्रहाय सूत्रत आचाराद्यङ्गोपाङ्गादिभेदेन रचितं जिनप्रज्ञप्तम् , उक्तं च-"अत्थं भासइ अरिहा सुत्तं गंथंति गणहरा निउणं ।। सासणस्स हियट्ठाए तओ सुत्तं पवत्तई ॥ १ ॥” इति, इदं च हितप्रवृत्तादिरूपेभ्यो जिनेभ्यो देशनीयं, तेषामेव सम्यग्विनेययोग-10 भावतो हिताविघातकरणात् , इत्येतदुपदर्शयन्नाह-'जिनदेशितं' जिना इह हितप्रवृत्तगोत्रविशुद्धोपायाभिमुखापायविमुखादयः परिगृह्यन्ते, तथा मूलटीकाकृता व्याख्यानात् , जिनेभ्यो-हितप्रवृत्तादिरूपेभ्यः शुश्रूषादिभिर्व्यक्तभावेभ्यो देशित-कथितं गणधरैरपि जिनदेशितं, तथा च जम्बूस्वामिप्रभृतय एवंविधा एवेति निरूपणीयमेतत् , अथ प्रकृतिसुन्दरमिदमिति कस्मादजिनेभ्योऽपि नोपदिश्यते ?, उच्यते, तेषां स्वतोऽसुन्दरत्वेनानर्थोपनिपातसम्भवात् , दृष्टं च पात्रासुन्दरतया स्वतः सुन्दरमपि रविकराशुलूकादीनामन य, आह च-उंजियव्वं धीरेण हियं जं जस्स सव्वहा । आहारोवि हु मच्छस्स न पसत्थो गलो भुवि ॥१॥" अस्वार्थस्य संदर्शनायाह-'जिनप्रशस्तं' जिनानां-गोत्रविशुद्धोपायाभिमुखापायविमुखहितप्रवृत्तादिभेदानां प्रशस्तं-निरुजपथ्यानबत् उचितसेवनया हितं जिनप्रशस्तम् , एवंभूतं जिनमतम् 'अनुविचिन्त्य औत्पत्तिक्यादिभेदभिन्नया बुद्ध्या पर्यालोच्य 'तत्' जिनमतं 'श्रद्दधानाः १ अर्थे भाषतेऽईन् सूत्र प्रश्नन्ति गणधरा निपुणम् । शासनस्य हितार्थ ततः सूत्रं प्रवर्त्तते ॥ १॥२ प्रयोक्तव्यं धीरेण हितं यद्यस्य सर्वथा । आहारोऽपि च मत्स्यस्य न प्रशस्तो गरो भुवि ॥१॥ JainEducation For Private Personel Use Only UNainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy