SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवानि मलयगिरीयावृत्तिः ॥२२८॥ तासां मणिपीठिकानामुपरि एकैकस्या मणिपीठिकाया उपरि एकैकप्रतिमाभावेन चतस्रो जिनप्रतिमा जिनोत्सेध:-उत्कर्षत: पञ्च धनु:-15 प्रतिपत्ती शतानि जघन्यत: सप्त हस्ताः, इह तु पञ्च धनुःशतानि संभाव्यन्ते, 'पलियंकनिसन्नाओ' इति पर्यङ्कासननिषण्णाः स्तूपाभिमुख्य- मनुष्या० [स्तिष्ठन्ति, तद्यथा-ऋषभा वर्द्धमाना चन्द्रानना वारिपेणा ॥ 'तेसि णमित्यादि, तेषां चेत्यस्तूपानां पुरत: प्रत्येकं प्रत्येक मणिपीठिका:16सभावर्णन प्रज्ञप्ताः, ताश्च मणिपीठिका द्वे द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं वाहल्येन सर्वात्मना मणिमय्यः अच्छा इत्यादि प्राग्वत् । उद्देशः२ तासां च मणिपीठिकानामुपरि प्रत्येक प्रत्येक चैत्यवृक्षाः प्रज्ञताः । ते चैत्यवृक्षा अष्टौ योजनान्यूर्द्धमुच्चस्त्वेन अर्द्धयोजनमुत्सेधेन उण्डत्वेन सू०१३७ द्वे योजने उच्चस्त्वेन स्कन्धः स एवार्द्ध योजनं विष्कम्भेन यावद्वहुमध्यदेशभागे ऊर्द्ध विनिर्गता शाखा सा विडिमा सा पड़ योजनान्यूर्द्धमुच्चस्त्वेन, साऽपि चार्द्ध योजनं विष्कम्भेन, सर्वांग्रेण सातिरेकाण्यष्टौ योजनानि प्रज्ञप्तः । तेषां च चैत्यवृक्षाणामयमेतद्रपो वर्णावास: प्रज्ञप्तः, तद्यथा-'वइरामया मूला रययसुपइडिया विडिमा' वाणि-वचरत्नमयानि मूलानि येषां ते वनमूलाः, तथा रजतारजतमयी सुप्रतिष्ठिता बिडिमा-बहुमध्यदेशभागे ऊर्द्ध विनिर्गता शाखा येषां ते रजतसुप्रतिष्ठितविडिमा, तत: पूर्वपदेन कर्मधारयसमासः, 'रिडमयकंदवेरुलियरुचिरखंधी' रिष्ठमयो-रिष्ठरत्नमय: कन्दो येषां ते रिष्ठरत्नमयकन्दाः, तथा वैडूर्यो-वैडूर्यरत्नमयो रुचिरः स्कन्धो येषां ते तथा, ततः पूर्वपदेन कर्मधारयसमासः, 'सुजायवरजायरूवपढमगविसालसाला' सुजातं-मूलद्रव्यशुद्ध वरं-प्रधानं यज्जातरूपं तदात्मका प्रथमका-मूलभूता विशाला शाला-शाखा येषां ते सुजातवरजातरूपप्रथमकविशालशाला: 'नानामणिरयणविविहै हसाहप्पसाहवेरुलियपत्ततवणिजपत्तवेंटा' नानामणिरत्नानां नानामणिरत्नामिका विविधाः शाखा: प्रशाखाश्च येषां ते तथा, वैडूर्याणि- G ॥२२८॥ वैडूर्यमयानि पत्राणि येषां ते तथा, तथा तपनीयानि-तपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत्पवयपदद्वयमीलनेन कर्म For Private Personal Use Only CORG Jain Education Inte l Leldjainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy