SearchBrowseAboutContactDonate
Page Preview
Page 861
Loading...
Download File
Download File
Page Text
________________ AGRICRACROACKAGE अथ सप्तमी प्रतिपत्तिः तदेवमुक्ता सप्तविधप्रतिपत्तिरधुना क्रमप्राप्तामष्टविधप्रतिपत्तिमाहतत्थ जे ते एवमाहंसु-अट्ठविहा संसारसमावण्णगा जीवा ते एवमाहंसु-पढमसमयनेरतिया अपढमसमयनेरइया पढमसमयतिरिक्खजोणिया अपढमसमयतिरिक्खजोणिया पढमसमयमगुस्सा अपढमसमयमणुस्सा पढमसमयदेवा अपढमसमयदेवा ॥ पढमसमयनेरइयस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता?, गोयमा! पढमसमयनेरइयस्स जह० एकं समयं उक्को० एकं समयं । अपढमसमयनेरइयस्स जह• दसवाससहस्साई समऊणाई उक्कोसेणं तेत्तीसं सागरोवमाई समऊणाई । पढमसमयतिरिक्खजोणियस्स जह० एकं समयं उक्को. एकं समयं, अपढमसमयतिरिक्खजोणियस्स जहरू खुट्टागं भवग्गणं समऊणं उको० तिन्नि पलिओवमाई समऊणाई, एवं मणुस्साणवि जहा तिरिक्खजोणियाणं, देवाणं जहा रतियाणं ठिती॥णेरडयदेवाणं जच्चेव ठिती सच्चेव संचिट्ठणा दुविहाणवि। पढमसमयतिरिक्खजोणिए णं भंते! पढ० कालओ केवचिरं होति?, गोयमा! जह० एक समयं उक्को० एकं समयं, अपढमतिरिक्खजोणियस्स जह खुड्डागं भवग्गहणं समऊणं उक्कस्सेणं घणस्सतिकालो। पढमसमयमणुस्साणं जह० उ० एक समयं, ACCORECASCRDCROCHECK 2-%AGRA JainEducation in For Private Personal Use Only
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy