SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ॥१७५॥ श्रीजीवा- माइयपीणरइयपासा अकरंडयकणगरुयगनिम्मलसुजायनिरुवहयगायलट्ठीओ' इति पूर्ववत् , 'कंचणकलससुष्पमाणसमसंहितसुजा-1 प्रतिपनी जीवाभिनयलट्ठचूचुयआमेलगजमलजुगलबट्टियअन्भुन्नयरइयसंठियपओहराओं' काञ्चनकलशाविव काञ्चनकलशौ सुप्रमाणौ-खशरी | देवकुर्वमलयाग-1 रानुसारिप्रमाणोपेतौ समौ-नैको हीनो नैकोऽधिक इति भावः संहितौ-संततौ अपान्तरालरहिताविति भाव: सुजाती-जन्मदोषर-GS . रीयावृत्तिः हितौ लष्टौ-मनोज्ञौ चूचुक आमेलक:-आपीडकः शेखरो ययोस्तौ चूचुकापीडको 'जमलजुगले ति यमलयुगलं-समश्रेणीकयुगलरूपौ। उद्देशः२ वर्तिताविव वर्तितौ कठिनाविति भावः अभ्युन्नतौ-पत्युरभिमुखमुन्नती रतिद-रतिकारि संस्थितं-संस्थानं ययोस्तौ रतिदसंस्थितौ पयो सू०१४७ धरौ यासां ताः काञ्चनकलशसुप्रमाणसमसंहितसुजातलष्टचूचुकापीडयमलयुगलवर्तिताभ्युनतरतिदसंस्थितपयोधरा: 'अणुपुवतणुयगोपुच्छवट्टसमसहितनमियआएजललियबाहाओ' आनुपूर्येण-क्रमेण तनुको आनुपूर्व्यतनुको अत एव गोपुच्छवद् वृत्तौ-वर्तुली समौ-समप्रमाणौ संहितौ-खशरीरसंश्लिष्टौ नतौ स्कन्धदेशस्य नतत्वात् आदेयौ-अतिसुभगतयोपादेयौ ललितौ-मनोज्ञचेष्टाकलितो बाहू यासां ता आनुपूर्व्यतनुगोपुच्छवृत्तसंहितनतादेवललितबाहवः 'तंबनहा' ताम्रा-ईषद्रक्ता नखा:-कररुहा यासा तास्ताम्रनखाः 'मंसलग्गहत्था' मांसलौ अग्रहस्तौ बाह्वप्रभागवर्तिनौ हस्तौ यासां ता मांसलाग्रहस्ता: 'पीवरकोमलवरंगुलीया' पीवरा-उपचिताः कोमला:-सुकुमारा वरा:-प्रमाणलक्षणोपेततया प्रधाना अङ्गुलयो यास ता: पीवरकोमलवराङ्गुलिका: 'निद्धपाणिरेहा' स्निग्धाः पाणौ रेखा यासां ताः तथा, 'रविससिसंखचक्कसोत्थियविभत्तसुविरइयपाणिलेहा' इति पूर्ववत् 'पीणुन्नयकक्खवक्खवत्थिप्पएसा' पीना-उपचितावयवा उन्नता-अभ्युन्नताः कक्षावक्षोवस्तिरूपाः प्रदेशा यासां ताः पीनोन्नतकक्षावक्षोबस्तिप्रदेशा: 'पडिपुण्णगलकवोला' प्रतिपूर्णी गलकपोलौ च यासां तास्तथा 'चउरंगुलसुप्पमाणकंबुवरसरिसगीवा' पूर्ववत् 'मंसलसंठियपसत्थहणुया' मांसलम् | Jain Education For Private Personal use only K ainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy