SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Jain Education वत् संस्थिता पट्टसंस्थिता प्रशस्ता प्रशस्तलक्षणोपेतत्वाद् विस्तीर्णा ऊर्द्धाधः पृथुला दक्षिणोत्तरतः श्रोणिः - कटेरप्रभागो यासां ताः पट्टसं| स्थित विस्तीर्णपृथुश्रोणय: 'वयणायामप्पमाणदुगुणिय विसाल मंसलसुबद्धजहणवरधारणीओ' वदनस्य मुखस्यायाम प्रमाणं - द्वादशाङ्गुलानि तस्माद् द्विगुणितं द्विगुणप्रमाणं सद् विशालं वदनायाम प्रमाणद्विगुणितविशालं मांसलमप्युपचितं सुबद्ध-अतीव सुबद्धावयवं न तु ऋथमिति भावः जघनवरं वरजघनं, वरशब्दस्य विशेषणस्यापि सतः परनिपात: प्राकृतत्वात्, धारयन्तीत्येवंशीला वदनायामप्रमाणद्विगुणित विशाल मांसलसुबद्धजघनवरधारिण्यः 'वज्जविराइयपसत्थलक्खणनिरोदर तिवली विणीयतणुन मिय मज्झियाओ' वज्रस्येव विराजितं वज्रविराजितं प्रशस्तानि लक्षणानि यत्र तत् प्रशस्तलक्षणं निरुदरं विकृतोदररहितं त्रिवलीविनीतं - तिस्रो वलयो विनीता - विशेषतः प्रापिता यत्र तत् त्रिवलीविनीतं तनु - कृशं नतं तनुनतमीपन्नतमित्यर्थः मध्यं यासां ता विराजितप्रशस्तलक्षणनिरुदरत्रिवलीविनीततनुनत मध्यका : 'उज्जयस संहियजच्चतणुक सिणनिद्ध आएज्जलड हसु विभत्तसुजायसोभंतरुइलरमणिज्जरोमराई' ऋजुका-न वक्रा समान काप्युद्दन्तुरा संहिता - सन्तता न त्वपान्तरालव्यवच्छिन्ना जात्या - प्रधाना तन्वी न तु स्थूरा कृष्णा न मर्कवर्णा स्निग्धा - स्निग्धच्छाया आदेया- दर्शनपथप्राप्ता सन्ती उपादेया सुभगेति भावः, एतदेव समर्थयति-लटहा- सलवणिमाऽत एव आदेया सुविभक्ता - सुविभागा सुजाता - जन्मदोषरहिता अत एव शोभमाना रुचिरा - दीप्रा रमणीया-द्रष्टृमनोरमणशीला रोमराजि - र्यासां ता ऋजुकसमसहितजात्य तनुकृष्ण स्निग्धादेयलटहसुविभक्तसुजात शोभमानरुचिररमणीयरोमराजयः 'गंगावत्तपयाहिणावत्ततरंगभंगुर र विकिरणतरुणबोहियआकोसायंत उमगंभीरवियङनाभा' इति पूर्ववत्, 'अणुब्भडपसत्थपीणकुच्छीओ' अनुद्भटा-अनु बणा प्रशस्ता - प्रशस्तलक्षणा पीना कुक्षिर्यासां ता अनुद्भटप्रशस्तपीनकुक्षय: 'सन्नयपासा संगतपासा सुंदरपासा सुजायपासा मिय For Private & Personal Use Only ww.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy