SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ श्रीजीवा- द्वीपसमुद्रचन्द्रादित्यानामपि वक्तव्यं, द्वीपगतानां चन्द्रादित्यानां चन्द्रादित्यद्वीपा अनन्तरसमुद्रे, समुद्रगतानां तु स्वस्वसमुद्र एव, ३ प्रतिपनौ जीवाभिराजधान्यो द्वीपगतानां चन्द्रादित्यानां स्वस्वद्वीपे, समुद्रगतानां स्वस्खसमुद्रे, आह च मूलटीकाकारोऽपि-"एवं शेषद्वीपगतचन्द्रादि-16 चन्द्रसूर्यमलयगि- त्यानामपि द्वीपा अनन्तरसमुद्रेष्ववगन्तव्याः, राजधान्यश्च तेषां पूर्वापरतोऽसङ्ख्येयान द्वीपसमुद्रान गत्वा ततोऽन्यस्मिन् सदृशनानि । | द्वीपादि रीयावृत्तिःद्वीपे भवन्ति, अन्यानिमान पञ्च द्वीपान मुक्त्वा देवनागयक्षभूतस्वयम्भूरमणाख्यान , न तेषु चन्द्रादित्यानां राजधान्योऽन्यस्मिन् 61 उद्देशः२ द्वीपे, अपि तु स्वस्मिन्नेव पूर्वापरतो वेदिकान्तादसयेयानि योजनसहस्राण्यवगाह्य भवन्तीति," इह बहुधा सूत्रेषु पाठभेदाः परमे- सू० १६९ ॥३२१॥ तावानेव सर्वत्राप्यर्थोऽनर्थभेदान्तरमित्येतद्व्याख्यानुसारेण सर्वेऽप्यनुगन्तव्या न मोग्धव्यमिति ॥ 'अत्थि णं भंते !' इत्यादि, सन्ति भदन्त ! लवणसमुद्रे वेलन्धरा इति वा नागराजाः, अग्घा इति वा खन्ना इति वा सीहा इति वा जाइ इति वा ?, अग्घादयो मत्स्यक छपविशेषाः, आह च चूर्णिकृत्-'अग्घा खन्ना सीहा विजाई इति मच्छकच्छभा” इति, हस्ववृद्धी जलस्येति गम्यते इति, भगवानाह -गौतम सन्ति । 'जहा णं भंते! लवणसमुद्दे वेलंधरा इति वा' इत्यादि पाठसिद्धम् ।। 'लवणे णं भंते!' इत्यादि, लवणो भदन्त ! समुद्रः किमुच्छ्रितोदकः प्रस्तटोदक:-प्रस्तटाकारतया स्थितमुदकं यस्य स तथा, सर्वत: समोदक इति भावः, क्षुभितं जलं यस्य स क्षुभितजलस्तत्प्रतिषेधादक्षुभितजल: ?, भगवानाह-गौतम! उच्छ्रितोदको न प्रस्तटोदकः क्षुभितजलो नाक्षुभितजलः ॥ 'जहा णं भंते !' इत्यादि, यथा भदन्त ! लवणसमुद्र उच्छ्रितोदक इत्यादि तथा बाह्या अपि समुद्राः किमुच्छ्रितोदकाः प्रस्तटोदकाः क्षुभितजला | अनुभितजला:?, भगवानाह-गौतम! बाह्याः समुद्रा न उच्छ्रितोदकाः किन्तु प्रस्तटोदकाः सर्वत्र समोदकत्वात् , तथा न क्षुभितजला: किन्त्वक्षुभितजला: क्षोभहेतुपातालकलशाद्यभावात् , किन्तु ते पूर्णाः, तत्र किञ्चिद्धीनमपि व्यवहारतः पूर्ण भवति तत आह Jain Education in For Private & Personal Use Only Ramainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy