________________
श्रीजीवा- पमासङ्ख्ययभागान्तःप्रविष्टे न पृथग्विवक्षिते, कापोतलेश्याको जघन्येनान्तर्मुहूर्त प्राग्वत् , उत्कर्षतस्त्रीणि सागरोपमाणि पल्योपमा- जीवाभि० सङ्ख्येयभागाभ्यधिकानि, वालुकाप्रथमप्रस्तटगतनारकाणां कापोतलेश्याकानामेतावस्थितिकत्वात् , तेजोलेश्याको जघन्येनान्तर्मुहर्त मलयगि- तथैव उत्कर्षतो द्वे सागरोपमे पल्योपमासङ्ख्येयभागाभ्यधिके, ते चेशानदेवानामवसातव्ये, पद्मलेश्याको जघन्येनान्तर्मुहूर्त प्राग्वत् , रीयावृत्तिः उत्कर्षतो दश सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि, तानि ब्रह्मलोकवासिनां देवानामवसातव्यानि, शुक्ललेश्याको जघन्यतोऽन्तर्मुहूर्त |
प्राग्वत् , उत्कर्षतस्त्रयस्त्रिंशत् सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि, तानि चानुत्तरसुराणां प्रतिपत्तव्यानि, तेषां शुक्कुलेश्याकत्वात् ॥ ॥४५८॥
अन्तरचिन्तायां कृष्णलेश्याकस्यान्तरं जघन्यतोऽन्तर्मुहूर्त, तिर्यड्मनुष्याणामन्तर्मुहूर्चेन लेश्यापरावर्त्तनात् , उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाण्यन्तर्मुहूर्ताभ्यधिकानि, शुक्ललेश्योत्कृष्टकालस्य कृष्णलेश्यान्तरोत्कृष्टकालत्वात् , एवं नीललेश्याकापोतलेश्ययोरपि जघन्यत उत्कपतश्चान्तरं वक्तव्यं, तेज:पद्मशुक्लानामन्तरं जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, स च प्रतीत एवेति, अलेश्यस्य साद्यपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् ॥ अल्पबहुत्वचिन्तायां सर्वस्तोकाः शुक्ललेश्याः, लान्तकादिदेवानां पर्याप्तगर्भव्युत्क्रान्तिककतिपयपञ्चेन्द्रियतिर्यड्मनुष्याणां शुक्ललेश्यासम्भवात् , तेभ्यः पद्मलेश्याः सङ्ख्येयगुणाः, सनत्कुमारमाहेन्द्रब्रह्मलोककल्पवासिनां सर्वेषां प्रभूतपर्याप्तगर्भव्युत्क्रान्तिकतिर्यङमनुष्याणां च पद्मलेश्याकत्वात् , अथ लान्तकादिदेवेभ्य: सनत्कुमारादिकल्पत्रयवासिनो देवा असङ्ख्या-4 तगुणाः ततः शुक्कुलेश्येभ्यः पद्मलेश्या असङ्ख्यातगुणाः प्राप्नुवन्ति, कथं सङ्ख्येयगुणा उक्ता: ?, उच्यते, इह जघन्यपदेऽप्यसङ्ख्यातानां
सनत्कुमारादिकल्पत्रयवासिभ्योऽसङ्ख्येयगुणानां पञ्चेन्द्रियतिरश्चां शुक्ललेश्या, ततः पद्मलेश्याकाः शुक्ललेश्याकेभ्यः सङ्ख्येयगुणाः, ते8|जोलेश्याकाः तेभ्योऽपि सङ्ख्येयगुणाः, तेभ्योऽपि सङ्ख्येयगुणेषु तिर्यपञ्चेन्द्रियमनुष्येषु भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवेषु च
पिता सर्वजीव सप्तविधत्वं कायले. श्याभ्यां उद्देशः२ सू० २६६
॥४५८॥
Jain Education
Por Private & Personal Use Only
ww.jainelibrary.org