SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 75% ---555 | एतावत्प्रमाणस्य तत्र जघन्यत उत्कर्षतश्च मनुष्याणामायुष: सम्भवात् , मरणानन्तरं च देवयोनावुत्पादात् । संहरणमधिकृत्य जघन्येनान्तर्मुहूर्त्तमुत्कर्षतो देशोनया पूर्वकोट्याऽभ्यधिकं पल्योपमासङ्खधेयभागं यावत् , भावनाऽत्र प्रागिव ।। उक्ता सामस्त्येन मनुष्यस्त्रीवक्तव्यता, सम्प्रति देवस्त्रीवक्तव्यतामाह-'देवित्थीण'मित्यादि, देवीनां तथाभवस्वभावतया कायस्थितेरसम्भवात् यैव प्राक् सामान्यतो विशेषतश्च भवस्थितिरुक्ता 'सेव संचिढणा भाणियव्वा' तदेवावस्थानं वक्तव्यम् , अभिलापश्च 'देवित्थी णं भंते ! देवित्थीति कालतो केवच्चिर होइ?' इत्यादिरूपः सुधिया परिभावनीयः ।। तदेवमुक्तं सामान्यतो विशेषतश्च स्त्रीत्वस्यावस्थानकालमानम् , इदानीमन्तरद्वारमाह इत्थीणं भंते! केवतियं कालं अंतरं होति?, गोयमा! जह० अंतोमु० उक्को अर्थतं कालं, वणस्सतिकालो, एवं सव्वासिं तिरिक्खित्थीणं । मणुस्सित्थीए खेत्तं पडुच जह० अंतो. उक्को० वणस्सतिकालो, धम्मचरणं पड्डुच्च जहा एक समयं उक्को अर्थतं कालं जाव अवडपोग्गलपरियह देसूणं, एवं जाव पुवविदेहअवरविदेहियाओ, अकम्मभूमगमणुस्सित्थीणं भंते! केवतियं कालं अंतरं होति?, गोयमा! जम्मणं पडुच्च जहन्नं दसवाससहस्साई अंतोमुहुत्तमम्भहियाई, उक्को० वणस्सतिकालो, संहरणं पडुच जह• अंतोमु० उक्को० वणस्सतिकालो, एवं जाव अंतरदीवियाओ। देवित्थियाणं सव्वासिं जह• अंतो० उक्को० वणस्सतिकालो॥ (सू०४९) स्त्रिया भदन्त ! अन्तरं कालत: कियच्चिरं भवति ?, स्त्री भूत्वा स्त्रीत्वाद् भ्रष्टा सती पुन: कियता कालेन स्त्री भवतीत्यर्थः, एवं - ---- जी०च०११ - - Jain Education For Private & Personel Use Only AMw.jainelibrary.org
SR No.600089
Book TitleJivajivabhigamopanga Sutra
Original Sutra AuthorChaturdash Purvadhar
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages938
LanguageSanskrit
ClassificationManuscript & agam_jivajivabhigam
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy